Sri Ganesh Stotra

श्री गणेश स्तोत्र
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥
Sri Ganesh Stotra
Pranamya ShirsaDevam GauriPutra Vinayakam
Bhaktavasam SmareNityam AyuhuKamartha Siddhaye
Prathamam Vakratundamcha Ekdantam Dwitiyakam
Tritiyam KrishnaPingaksham GajaVakram Chaturthakam
Lambodarm Panchamam cha Shashtham Vikatmeva cha
Saptam VighnaRajendram Dhumravarnam Tathashtakam
Navam Bhalachandram cha Dashmamtu Vinayakam
Ekadasham Ganapatim Dwadasham tu Gajananam
Dwadashaitani Namani TriSandhyai Yah Pathennarh
Na cha Vigna Bhayam Tasya sarva Siddhi Karam Prabho
Vidyarthi Labhate Vidyam, Dhanarthi Labhate Dhanam
Putrarthi Labhate Putram, Moksharthi Labhate Gatim
Japed Ganapati Stotram Shadbhir Masaihi Falam Labhet
Samvastarena Siddhim cha Labhate natra Sanshayh
Ashtobhyo BhahmaneBhyascha Likhitva Yah Samarpayet
Tasya Vidya Bhavet Sarva Ganeshsya Prasadatah