Book 8 >> HYMN 66 - Indra



तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये |
बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम
English:- . SCARCELY was Śatakratu, born when of his Mother he inquired,
Who are the mighty? Who are famed?
2. Then Śavasī declared to him Aurṇavābha, Ahīśuva:
Son, these be they thou must o'erthrow
3 The Vṛtra-slayer smote them all as spokes are hammered into naves:
The Dasyu-killer waxed in might.
4 Then Indra at a single draught drank the contents of thirty pails,
Pails that were filled with Soma juice.
5 Indra in groundless realms of space pierced the Gandharva through, that he
Might make Brahmans' strength increase.
6 Down from the mountains Indra shot hither his well-directed shaft:
He gained the ready brew of rice.
7 One only is that shaft of thine, with thousand feathers, hundred barbs,
Which, Indra, thou hast made thy friend.
8 Strong as the Ṛbhus at thy birth, therewith to those who praise thee, men,
And women, bring thou food to eat.
9 By thee these exploits were achieved, the mightiest deeds, abundantly:
Firm in thy heart thou settest them.
10 All these things Viṣṇu brought, the Lord of ample stride whom thou hadst sent-
A hundred buffaloes, a brew of rice and milk: and Indra, slew the ravening boar
11 Most deadly is thy bow, successful, fashioned well: good is thine arrow, decked with gold.
Warlike and well equipped thine arms are, which increase sweetness for him who drinks the sweet.

न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः |
य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम

यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः |
स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा

निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे |
वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत

यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम |
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः

सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः |
तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः

वयमेनमिदा हयो.अपीपेमेह वज्रिणम |
तस्मा उ अद्य समना सुतं भरा नूनं भूषत शरुते

वर्कश्चिदस्य वारण उरामथिरा वयुनेषु भूषति |
सेमं नः सतोमं जुजुषाण आ गहीन्द्र पर चित्रया धिया

कदू नवस्याक्र्तमिन्द्रस्यास्ति पौंस्यम |
केनो नु कं शरोमतेन न शुश्रुवे जनुषः परि वर्त्रहा

कदू महीरध्र्ष्टा अस्य तविषीः कदु वर्त्रघ्नो अस्त्र्तम |
इन्द्रो विश्वान बेकनाटानहर्द्र्श उत करत्वा पणीन्रभि

वयं घा ते अपूर्व्येन्द्र बरह्माणि वर्त्रहन |
पुरूतमासःपुरुहूत वज्रिवो भर्तिं न पर भरामसि

पूर्वीश्चिद धि तवे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः |
तिरश्चिदर्यः सवना वसो गहि शविष्ठ शरुधि मे हवम

वयं घा ते तवे इद विन्द्र विप्र अपि षमसि |
नहि तवदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता

तवं नो अस्या अमतेरुत कषुधो.अभिशस्तेरव सप्र्धि |
तवं न उती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित

सोम इद वः सुतो अस्तु कलयो मा बिभीतन |
अपेदेष धवस्मायति सवयं घैषो अपायति