Book 8 >> HYMN 74 - Asvins



विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम |
अग्निं वो दुर्यं वच सतुषे शूषस्य मन्मभिः
English:- . To this mine invocation, O ye Aśvins, ye Nāsatyas, come,
To drink the savoury Soma juice.

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम |
परशंसन्ति परशस्तिभिः
English:- This laud of mine, ye Aśvins Twain, and this mine invitation hear,
To drink the savoury Soma juice.

पन्यांसं जातवेदसं यो देवतात्युद्यता |
हव्यान्यैरयत दिवि
English:- Here Kṛṣṇa is invoking you, O Aśvins, Lords of ample wealth.
To drink the savoury Soma juice.

आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम |
यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते
English:- List, Heroes, to the singer's call, the call of Kṛṣṇa lauding you,
To drink the savoury Soma juice.

अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम |
घर्ताहवनमीड्यम
English:- Chiefs, to the sage who sings your praise grant an inviolable home,
To drink the savoury Soma juice.

सबाधो यं जना इमे.अग्निं हव्येभिरीळते |
जुह्वानासोयतस्रुचः
English:- Come to the worshipper's abode, Aśvins, who here is lauding you,
To drink the savoury Soma juice.

इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा |
मन्द्र सुजात सुक्रतो.अमूर दस्मातिथे
English:- Yoke to the firmly jointed car the ass which draws you, Lords of wealth.
To drink the savoury Soma juice.

सा ते अग्ने शन्तमा चनिष्ठा भवतु परिया |
तया वर्धस्व सुष्टुतः
English:- Come hither, Aśvins, on your car of triple form with triple seat,
To drink the savoury Soma juice.

सा दयुम्नैर्द्युम्निनी बर्हदुपोप शरवसि शरवः |
दधीत वर्त्रतूर्ये
English:- O Aśvins, O Nāsatyas, now accept with favouring grace my songs,
To drink the savoury Soma juice.

अश्वमिद गां रथप्रां तवेषमिन्द्रं न सत्पतिम |
यस्य शरवांसि तूर्वथ पन्यम-पन्यं च कर्ष्टयः

यं तवा गोपवनो गिरा चनिष्ठदग्ने अङगिरः |
स पावकश्रुधी हवम

यं तवा जनास ईळते सबाधो वाजसातये |
स बोधि वर्त्रतूर्ये

अहं हुवान आर्क्षे शरुतर्वणि मदच्युति |
शर्धांसीव सतुकाविनां मर्क्षा शीर्षा चतुर्णाम

मां चत्वार आशवः शविष्ठस्य दरवित्नवः |
सुरथासो अभि परयो वक्षन वयो न तुग्र्यम

सत्यमित तवा महेनदि परुष्ण्यव देदिशम |
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः