Book 8 >> HYMN 93 - Indra



उद घेदभि शरुतामघं वर्षभं नर्यापसम |
अस्तारमेषि सूर्य
English:- . TO you will I sing Indra's praise who gives good gifts as well we know;
The praise of Maghavan who, rich in treasure, aids his singers with wealth thousandfold.

नव यो नवतिं पुरो बिभेद बाह्वोजसा |
अहिं च वर्त्रहावधीत
English:- As with a hundred hosts, he rushes boldly on, and for the offerer slays his foes.
As from a mountain flow the water-brooks, thus flow his gifts who feedeth many a one.

स न इन्द्रः शिवः सखाश्वावद गोमद यवमत |
उरुधारेव दोहते
English:- The drops effused, the gladdening draughts, O Indra, Lover of the Son
As waters seek the lake where they are wont to rest, fill thee, for bounty, Thunderer.

यदद्य कच्च वर्त्रहन्नुदगा अभि सूर्य |
सर्वं तदिन्द्र ते वशे
English:- The matchless draught that strengthens and gives eloquence, the sweetest of the meath drink thou,
That in thy joy thou maysi scatter thy gifts o'er us, plenteously, even as the dust.

यद वा परव्र्द्ध सत्पते न मरा इति मन्यसे |
उतो तत सत्यमित तव
English:- Come quickly to our laud, urged on by Soma-pressers like a horse-
Laud, Godlike Indra, which milch-kine make sweet for thee: with Kaṇva's sons are gifts for thee.

ये सोमासः परावति ये अर्वावति सुन्विरे |
सर्वांस्तानिन्द्र गछसि
English:- With homage have we sought thee as a Hero, strong, preeminent, with unfailing wealth.
O Thunderer, as a plenteous spring pours forth its stream, so, Indra, flow our songs to thee.

तमिन्द्रं वाजयामसि महे वर्त्राय हन्तवे |
स वर्षा वर्षभो भुवत
English:- If now thou art at sacrifice, or if thou art upon the earth,
Come thence, high-thoughted! to our sacrifice with the Swift, come, Mighty with the Mighty Ones.

इन्द्रः स दामने कर्त ओजिष्ठः स मदे हितः |
दयुम्नीश्लोकी स सोम्यः
English:- The active, fleet-foot, tawny Coursers that are thine are swift to victory, like the Wind,
Wherewith thou goest round to visit Manus' seed, wherewith all heaven is visible.

गिरा वज्रो न सम्भ्र्तः सबलो अनपच्युतः |
ववक्ष रष्वोस्त्र्तः
English:- Indra, from thee so great we crave prosperity in wealth of kine,
As, Maghavan, thou favouredst Medhyātithi, and, in the fight, Nipatithi.

दुर्गे चिन नः सुगं कर्धि गर्णान इन्द्र गिर्वणः |
तवं च मघवन वशः
English:- As, Maghavan, to Kaṇva, Trasadasyu, and to Paktha and Dasavraja;
As, Indra, to Gosarya and Ṛjiśvan, thou vouchsafedst wealth in kine and gold.

यस्य ते नू चिदादिशं न मिनन्ति सवराज्यम |
न देवो नाध्रिगुर्जनः

अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः |
उभे सुषिप्र रोदसी

तवमेतदधारयः कर्ष्णासु रोहिणीषु च |
परुष्णीषु रुशत पयः

वि यदहेरध तविषो विश्वे देवासो अक्रमुः |
विदन मर्गस्य तानमः

आ उ मे निवरो भुवद वर्त्रहादिष्ट पौंस्यम |
अजातशत्रुरस्त्र्तः

शरुतं वो वर्त्रहन्तमं पर शर्धं चर्षणीनाम |
आ शुषे राधसे महे

अया धिया च गव्यया पुरुणामन पुरुष्टुत |
यत सोमे-सोमाभवः

बोधिन्मना इदस्तु नो वर्त्रहा भूर्यासुतिः |
शर्णोतु शक्राशिषम

कया तवं न ऊत्याभि पर मन्दसे वर्षन |
कया सतोत्र्भ्य आ भर

कस्य वर्षा सुते सचा नियुत्वान वर्षभो रणत |
वर्त्रहा सोमपीतये

अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम |
परयन्ताबोधि दाशुषे

पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये |
अपां जग्मिर्निचुम्पुणः

इष्टा होत्रा अस्र्क्षतेन्द्रं वर्धासो अध्वरे |
अछावभ्र्थमोजसा

इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम

तुभ्यं सोमाः सुता इमे सतीर्णं बर्हिर्विभावसो |
सतोत्र्भ्य इन्द्रमा वह

आ ते दक्षं वि रोचना दधद रत्ना वि दाशुषे |
सतोत्र्भ्य इन्द्रमर्चत

आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो |
सतोत्र्भ्य इन्द्र मर्ळय

भद्रम-भद्रं न आ भरेषमूर्जं शतक्रतो |
यदिन्द्र मर्ळयासि नः

स नो विश्वान्या भर सुवितानि शतक्रतो |
यदिन्द्र मर्ळयासि नः

तवामिद वर्त्रहन्तम सुतावन्तो हवामहे |
यदिन्द्र मर्ळयासिनः

उप नो हरिभिः सुतं याहि मदानां पते |
उप नो हरिभिःसुतम

दविता यो वर्त्रहन्तमो विद इन्द्रः शतक्रतुः |
उप नो हरिभिः सुतम

तवं हि वर्त्रहन्नेषां पाता सोमानामसि |
उप नो हरिभिः सुतम

इन्द्र इषे ददातु न रभुक्षणं रभुं रयिम |
वाजी ददातुवाजिनम