अरण्य-काण्ड > मारीच का रावण को श्री राम के गुण धर्म के बारे में बताकर रोकना
Maareecha advises Ravana to stay away from Rama with his own unpleasant experience
with Rama's arrow when he was in Tataka forest, and portrays a gruesome picture of Rama to Ravana,
asking him to not to meddle with Rama's affairs.
तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्य विशारदः |
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् || ३-३७-१
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् || ३-३७-१
On hearing that idea of the chief of demons Ravana in abducting Seetha, Maareecha, a
well-informed one and an articulator spoke to the lord of demons in reply. [3-37-1]
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः |
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः || ३-३७-२
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः || ३-३७-२
"It will always be easy to get people who talk pleasantly, oh, king, but it is
impossible to get them who talk judgementally and give suggestions that may be apparently insipid,
but that are recuperative, more so, it is impossible to get listeners of such advises. [3-37-2]
न नूनम् बुध्यसे रामम् महावीर्यम् गुण उन्नतम् |
अयुक्त चारः चपलो महेन्द्र वरुण उपमम् || ३-३७-३
अयुक्त चारः चपलो महेन्द्र वरुण उपमम् || ३-३७-३
"Definitely you do not apperceive Rama who is decidedly dynamic and exaltedly adept,
for you are impetuous and desultory in dealing with your spies, but that Rama is identical to the
thunderous Mahendra and tempestuous Varuna, the Rain-god. [3-37-3]
अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् |
अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् || ३-३७-४
अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् || ३-३७-४
"Oh, boy, will there be safety to all demons on earth? Or, that highly enraged Rama
will render this world de-demonised! [3-37-4]
अपि ते जीवित अंताय न उत्पन्ना जनकात्मजा |
अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् || ३-३७-५
अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् || ३-३७-५
"Has this Seetha, the daughter of Janaka, taken birth to end your life, or what! And
because of this Seetha will there be a great disaster, so to speak! [3-37-5]
अपि त्वाम् ईश्वरम् प्राप्य काम वृत्तम् निरंकुशम् |
न विनश्येत् पुरी लंका त्वया सह स राक्षसा || ३-३७-६
न विनश्येत् पुरी लंका त्वया सह स राक्षसा || ३-३७-६
"Egocentric and rampant, such as you are, on acquiring you as her lord, will the
City of Lanka be doomed along with her demons, and you put together, or what! [3-37-6]
त्वत् विधः काम वृत्तो हि दुःशीलः पाप मंत्रितः |
आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः || ३-३७-७
आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः || ३-३७-७
"Any king of your like who is with a self-will, ill-will, ensorcelled by evil, and
malicious in intent, that king alone ruins his own city-state, his own people, even himself, as a
matter of actual fact. [3-37-7]
न च पित्रा परित्यक्तो न अमर्यादः कथंचन |
न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः || ३-३७-८
न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः |
न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः || ३-३७-९
न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः || ३-३७-८
न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः |
न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः || ३-३७-९
"Rama the enhancer of his mother Kausalya's happiness is completely forsaken by his
father - no, he is not; there is unseemliness in him - no, not in the least; he is out of character
- no; he is selfish - no; he is an ignoble Kshatriya - no, not at all; and he is neither a debased
one insofar as the merits of righteousness are concerned, nor he is atrocious towards living
beings, for he takes delight in the welfare of all beings. [3-37-8, 9]
वंचितम् पितरम् दृष्ट्वा कैकेय्या सत्य वादिनम् |
करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् || ३-३७-१०
करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् || ३-३७-१०
"On seeing his father who is a proponent of truth, and whom Kaikeyi has outwitted,
that virtue-souled Rama neatly decamped from Ayodhya saying that 'I will prove my father to be a
real proponent of truth.' [3-37-10]
कैकेय्याः प्रिय कामार्थम् पितुर् दशरथस्य च |
हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् || ३-३७-११
हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् || ३-३७-११
"Discarding the kingdom and even royal-comforts Rama entered Dandaka forest only to
fulfil the cherish of Kaikeyi, viz., kingdom for her son Bharata, and even that of Dasharatha,
viz., to remain loyal to his promise to Kaikeyi. [3-37-11]
न रामः कर्कशः तात न अविद्वान् न अजित इन्द्रियः |
अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि || ३-३७-१२
अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि || ३-३७-१२
"Rama is ruthless - no; an unscholarly one - no; unconquered are his senses - no;
and oh, boy, it is unapt of you to speak of impalpable and unheard-of topics in this way.
[3-37-12]
रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः |
राजा सर्वस्य लोकस्य देवानाम् इव वासवः || ३-३७-१३
राजा सर्वस्य लोकस्य देवानाम् इव वासवः || ३-३७-१३
"Rama is the embodiment of righteousness, he is an equable person with truthfulness
as his valour, and as with Indra to all gods he is the king of entire world. [3-37-13]
कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा |
इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः || ३-३७-१४
इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः || ३-३७-१४
"Rama's proper resplendence is protecting Vaidehi. How then you really wish to
forcibly rob her off from Rama, as though wishing to rob the Sun of his resplendence. [3-37-14]
शर अर्चिषम् अनाधृष्यम् चाप खड्ग इन्धनम् रणे |
राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि || ३-३७-१५
राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि || ३-३७-१५
"Arrows as it jets of fire, bow and sword as it firewood that fire called Rama will
be blazing in war, and it will be inapt of you to enter into such an uninfringeable fire,
recklessly. [3-37-15]
धनुर् व्यादित दीप्त आस्यम् शर अर्चिषम् अमर्षणम् |
चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् || ३-३७-१६
राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः |
न अति आसादयितुम् तात राम अंतकम् इह अर्हसि || ३-३७-१७
चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् || ३-३७-१६
राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः |
न अति आसादयितुम् तात राम अंतकम् इह अर्हसि || ३-३७-१७
"With the bow stretched to his ear becoming a gaping mouth spouting flames, arrows
becoming tongues of fire spewed forth from that flaming mouth, he that Rama the reified Terminator
will become fierce and insufferable when he wields bow and arrows, and oh, dear boy Ravana, it will
be inapt of you to at once draw pretty nigh of such an annihilator of the armies of enemies, on
discarding your kingdom, comforts and even the dear life of yours. [3-37-16, 17]
अप्रमेयम् हि तत् तेजो यस्य सा जनकात्मजा |
न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने || ३-३७-१८
न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने || ३-३७-१८
"Which Rama's wife is Janaka's daughter that Rama is indeed with an inestimable
resplendence, and it will be incapable of you to steal Seetha while such a Rama's bow safeguards
her in the forest, besides the firewall called his resplendence. [3-37-18]
तस्य वै नर सिंहस्य सिंह उरस्कस्य भामिनी |
प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता || ३-३७-१९
प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता || ३-३७-१९
"That lady Seetha is his wife, dearest than the lives of that lion-chested lion-man
Rama, and in truth, she is avowed to follow him alone, in perpetuity. [3-37-19]
न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया |
दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा || ३-३७-२०
दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा || ३-३७-२०
"As the spire of blazing ritual fire cannot be abused, so also, she that curvaceous
Maithili, the cherished wife of that dynamic Rama, is an impossibility for any abuse. [3-37-20]
किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षसाधिप |
दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् || ३-३७-२१
दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् || ३-३७-२१
"Oh, king of demons, What is the result in making such a futile effort? If that Rama
glances at you in a given war that alone ends your life. [3-37-21]
जीवितम् च सुखम् चैव राज्यम् चैव सुदुर्लभम् |
यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् || ३-३७-२२
यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् || ३-३७-२२
"If you cherish to take pleasure for a long time in your life, in your comforts and
also thus in your kingdom, which kingdom is highly impossible to achieve, do not do anything
unpleasant to Rama. [3-37-22]
स सर्वैः सचिवैः सार्धम् विभीषण पुरस्कृतैः |
मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः |
दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् || ३-३७-२३
आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः |
हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि || ३-३७-२४
मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः |
दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् || ३-३७-२३
आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः |
हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि || ३-३७-२४
"Such as you are, you should firstly deliberate with all of your ministers that have
a righteous bearing, duly keeping your brother Vibheeshana at the helm of affairs, and then you
take a decision on your own considering rights and wrongs of the case, and bearing in mind about
your own strengths and weakness, and even on making sure of Raghava's capability in its reality,
and then it will be apt of you to take up befitting action that will be conducive to your
interests. [3-37-24,25]
अहम् तु मन्ये तव न क्षमम् रणे
समागमम् कोसल राज सूनुना |
इदम् हि भूयः शृणु वाक्यम् उत्तमम्
क्षमम् च युक्तम् च निशाचर अधिप || ३-३७-२५
समागमम् कोसल राज सूनुना |
इदम् हि भूयः शृणु वाक्यम् उत्तमम्
क्षमम् च युक्तम् च निशाचर अधिप || ३-३७-२५
"Oh, king of nightwalkers Ravana, I for myself deem that your confrontation with
Rama, the prince of Kosala, in a war is improper, and a better, befitting, and a reasonable one is
this advise of mine, to which you may listen further. [3-37-25]
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे सप्त त्रिंशः सर्गः