अयोध्या-काण्ड > भरत का श्री राम को राज्य ग्रहण करने का निवेदन, श्री राम द्वारा अस्वीकार
Rama asks Bharata why he has come to the forest, wearing robes of bark and antelope
skin, abandoning Ayodhya kingdom. Bharata informs Rama about Dasaratha's death and requests Rama to
take over the kingdom, endowed to him as per succession. Rama says that since king Dasaratha
allotted two different duties to the two of them one enjoining the exile of his elder brother being
binding on him and the other bequeathing the kingdom to Bharata, they must be implicitly obeyed by
both of them.
तम् तु रामः समाश्वास्य भ्रातरम् गुरु वत्सलम् |
लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे || २-१०१-१
लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे || २-१०१-१
Rama along with Lakshmana, his younger brother, began to question Bharata, his
brother who was devoted to elders (as follows):
किम् एतद् इग्च्छेयम् अहम् श्रोतुम् प्रव्याहृतम् त्वया |
यस्मात् त्वम् आगतो देशम् इमम् चीर जटा अजिनी || २-१०१-२
यस्मात् त्वम् आगतो देशम् इमम् चीर जटा अजिनी || २-१०१-२
"I desire to hear from you, why you have come tot his place in robes of bark and an
antelope-skin."
किम् निमित्तम् इमम् देशम् कृष्ण अजिन जटा धरः |
हित्वा राज्यम् प्रविष्टः त्वम् तत् सर्वम् वक्तुम् अर्हसि || २-१०१-३
हित्वा राज्यम् प्रविष्टः त्वम् तत् सर्वम् वक्तुम् अर्हसि || २-१०१-३
"You ought to tell me all about the purpose for which you entered this place, clad
in deer-skin and matted hair, relinquishing the kingdom."
इत्य् उक्तः केकयी पुत्रः काकुत्स्थेन महात्मना |
प्रगृह्य बलवद् भूयः प्रान्जलिर् वाक्यम् अब्रवीत् || २-१०१-४
प्रगृह्य बलवद् भूयः प्रान्जलिर् वाक्यम् अब्रवीत् || २-१०१-४
Thus questioned by the high souled Rama, by closely embracing him again, Bharata
with joined palms answered as follows:
आर्यम् तातः परित्यज्य कृत्वा कर्म सुदुष्करम् |
गतः स्वर्गम् महा बाहुः पुत्र शोक अभिपीडितः || २-१०१-५
गतः स्वर्गम् महा बाहुः पुत्र शोक अभिपीडितः || २-१०१-५
"O, noble brother! Our father the mighty armed, after performing a deed must
difficult to perform, and having abandoned us has gone the divine region; he died of grief on
account of separation from his son."
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परम् तप |
चकार सुमहत् पापम् इदम् आत्म यशो हरम् || २-१०१-६
चकार सुमहत् पापम् इदम् आत्म यशो हरम् || २-१०१-६
"O, tormented of foes! As urged by his wife and my mother Kaikeyi;, our father
committed this great sin that has taken away his own reputation."
सा राज्य फलम् अप्राप्य विधवा शोक कर्शिता |
पतिष्यति महा घोरे निरये जननी मम || २-१०१-७
पतिष्यति महा घोरे निरये जननी मम || २-१०१-७
"Without having plucked the fruit of kingdom, widowed and emaciated with grief my
mother will fall into the most terrific hell."
तस्य मे दास भूतस्य प्रसादम् कर्तुम् अर्हसि |
अभिषिन्चस्व च अद्य एव राज्येन मघवान् इव || २-१०१-८
अभिषिन्चस्व च अद्य एव राज्येन मघवान् इव || २-१०१-८
"Grant me, who am your true servant, a favour! This very day, as Indra the Lord of
celestials himself, receive the royal anointing!"
इमाः प्रकृतयः सर्वा विधवा मातुरः च याः |
त्वत् सकाशम् अनुप्राप्ताः प्रसादम् कर्तुम् अर्हसि || २-१०१-९
त्वत् सकाशम् अनुप्राप्ताः प्रसादम् कर्तुम् अर्हसि || २-१०१-९
"Grant all these people and these widowed Queens, who have come here to see you,
this felicity!"
तदा आनुपूर्व्या युक्तम् च युक्तम् च आत्मनि मानद |
राज्यम् प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु || २-१०१-१०
राज्यम् प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु || २-१०१-१०
"O, Prince! For that reason, accept the throne that is befitting; endowed to you as
per succession and that is yours by right fulfill, as your should, the desires of your
friends."
भवतु अविधवा भूमिः समग्रा पतिना त्वया |
शशिना विमलेन इव शारदी रजनी यथा || २-१०१-११
शशिना विमलेन इव शारदी रजनी यथा || २-१०१-११
"Bring the widowhood of the entire world to an end by becoming her Lord, as does the
immaculate moon to the autumn-night."
एभिः च सचिवैः सार्धम् शिरसा याचितो मया |
भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्तुम् अर्हसि || २-१०१-१२
भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्तुम् अर्हसि || २-१०१-१२
"Grant this grace to your brother, who prostrates at your feet along with your
ministers is both your discipline and your slave."
तद् इदम् शाश्वतम् पित्र्यम् सर्वम् सचिव मण्डलम् |
पूजितम् पुरुष व्याघ्र न अतिक्रमितुम् उत्सहे || २-१०१-१३
पूजितम् पुरुष व्याघ्र न अतिक्रमितुम् उत्सहे || २-१०१-१३
"O, Tiger among men! You cannot disregard this unbroken kingdom, which is eternal,
ancestral and honoured."
एवम् उक्त्वा महा बाहुः सबाष्पः केकयी सुतः |
रामस्य शिरसा पादौ जग्राह भरतः पुनः || २-१०१-१४
रामस्य शिरसा पादौ जग्राह भरतः पुनः || २-१०१-१४
Thus speaking, the mighty armed Bharata, with tears, once again seized Rama's feet
in great honour, as per precept.
तम् मत्तम् इव मातन्गम् निह्श्वसन्तम् पुनः पुनः |
भ्रातरम् भरतम् रामः परिष्वज्य इदम् अब्रवीत् || २-१०१-१५
भ्रातरम् भरतम् रामः परिष्वज्य इदम् अब्रवीत् || २-१०१-१५
Rama embraced his brother Bharata, who sighed again and again like an elephant in
rut, and spoke as follows:-
कुलीनः सत्त्व सम्पन्नः तेजस्वी चरित व्रतः |
राज्य हेतोः कथम् पापम् आचरेत् त्वद् विधो जनः || २-१०१-१६
राज्य हेतोः कथम् पापम् आचरेत् त्वद् विधो जनः || २-१०१-१६
"How should a man of noble birth, rich in Sattva (goodness), dignified and who has
observed sacred vows like myself, commit sin for the sake of a mere kingdom?"
न दोषम् त्वयि पश्यामि सूक्ष्मम् अप्य् अरि सूदन |
न च अपि जननीम् बाल्यात् त्वम् विगर्हितुम् अर्हसि || २-१०१-१७
न च अपि जननीम् बाल्यात् त्वम् विगर्हितुम् अर्हसि || २-१०१-१७
"O, Bharata the annihilator of enemies! I do not see the slightest fault in you and
you should not reproach your mother for a childish action."
कामकरो महाप्राअज्ञ गुरूणां सर्वदानघ |
उपपन्नेषु दारेषु पुत्रेषु च विधीयते || २-१०१-१८
उपपन्नेषु दारेषु पुत्रेषु च विधीयते || २-१०१-१८
"O, Bharata the highly intelligent and the faultless man! It is incumbent always on
the part of the elders to act freely with reference to their wives and progeny."
वयमस्य यथा लोके संख्याताः सुअम्य साधुभिः |
भार्याः पुत्राश्च शिष्याश्छ त्वमनुज्ञातुमर्हसि || २-१०१-१९
भार्याः पुत्राश्च शिष्याश्छ त्वमनुज्ञातुमर्हसि || २-१०१-१९
"O, gentle brother! Since it was said thus by virtuous men in this world, we should
all, women children and disciples, obey our Lord; this must be known to you."
वने वा चीरवसनं सौम्यकृष्णाजिनाम्बरम् |
राज्ये वापि महाराजो मां वासयितुमीश्वरः || २-१०१-२०
राज्ये वापि महाराजो मां वासयितुमीश्वरः || २-१०१-२०
"The great king is the master, who has a discretion either to make me reside in the
forest, wearing bark robes and a black antelope skin or to sit on the throne, O gentle
brother!"
यावत् पितरि धर्मज्न गौरवम् लोक सत्कृते |
तावद् धर्मभृताम् श्रेष्ठ जनन्याम् अपि गौरवम् || २-१०१-२१
तावद् धर्मभृताम् श्रेष्ठ जनन्याम् अपि गौरवम् || २-१०१-२१
"O, excellent among the supporters of law and the virtuous! The same degree of
respect is to be paid to our mother, as is due to our father, who is honoured by all."
एताभ्याम् धर्म शीलाभ्याम् वनम् गग्च्छ इति राघव |
माता पितृभ्याम् उक्तो अहम् कथम् अन्यत् समाचरे || २-१०१-२२
माता पितृभ्याम् उक्तो अहम् कथम् अन्यत् समाचरे || २-१०१-२२
"How can I do otherwise, while both my parents of virtuous nature ask me to go to
the forest?"
त्वया राज्यम् अयोध्यायाम् प्राप्तव्यम् लोक सत्कृतम् |
वस्तव्यम् दण्डक अरण्ये मया वल्कल वाससा || २-१०१-२३
वस्तव्यम् दण्डक अरण्ये मया वल्कल वाससा || २-१०१-२३
"It is for you to occupy the throne in Ayodhya that the world reveres and it is for
me to occupy this Dandaka forest, wearing bark robes."
एवम् कृत्वा महा राजो विभागम् लोक सम्निधौ |
व्यादिश्य च महा तेजा दिवम् दशरथो गतः || २-१०१-२४
व्यादिश्य च महा तेजा दिवम् दशरथो गतः || २-१०१-२४
"Having commanded thus, the emperor Dasaratha with a great splendour, made the
division of duties in this manner (for us two) in the presence of the people and then ascended to
heaven."
स च प्रमाणम् धर्म आत्मा राजा लोक गुरुः तव |
पित्रा दत्तम् यथा भागम् उपभोक्तुम् त्वम् अर्हसि || २-१०१-२५
पित्रा दत्तम् यथा भागम् उपभोक्तुम् त्वम् अर्हसि || २-१०१-२५
"That pious souled king, the preceptor of the world is the standard authority for
you and you have to enjoy the share given by our father accordingly."
चतुर्दश समाः सौम्य दण्डक अरण्यम् आश्रितः |
उपभोक्ष्ये तु अहम् दत्तम् भागम् पित्रा महात्मना || २-१०१-२६
उपभोक्ष्ये तु अहम् दत्तम् भागम् पित्रा महात्मना || २-१०१-२६
"I, for my part, shall enjoy the share given to me by our high-souled father for
fourteen years, taking my abode in Dandaka forest, O gentle brother!"
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोत्तरशततमः सर्गः