बाल-काण्ड > राजा दशरथ के शासब्काल में अयोध्यापपुरी व प्राजा का वर्णन

The riches and happiness enjoyed by the people, under the rein of Emperor Dasharatha,
along with the details of its valiant heroes, elephants, horses and the town planning
are narrated.
तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः |
दीर्घदर्शी महातेजाः पौर जानपद प्रियः || १-६-१
इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी |
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः || १-६-२
बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः |
धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः || १-६-३
यथा मनुर् महातेजा लोकस्य परिरक्षिता |
तथा दशरथो राजा लोकस्य परिरक्षिता || १-६-४
दीर्घदर्शी महातेजाः पौर जानपद प्रियः || १-६-१
इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी |
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः || १-६-२
बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः |
धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः || १-६-३
यथा मनुर् महातेजा लोकस्य परिरक्षिता |
तथा दशरथो राजा लोकस्य परिरक्षिता || १-६-४
He who is well-versed in Veda-s, who is a gatherer of all scholars, riches and
forces as well, a foreseer and a great resplendent one, also one who is esteemed
by urbanites and countrymen alike, one who is a top-speeded chariot-warrior aamong
the emperors of Ikshwaku kings, one who has performed many Vedic rituals, a virtuous
one, a great controller, a saint-like kingly sage, one who he is renowned in all
the three worlds, a mighty one with all his enemies eradicated, nevertheless who
has friends, one who conquered all his senses, one who is similar to Indra, or
Kubera on earth with his wealth, accumulations and other possessions, he that
king Dasharatha while dwelling in the city of Ayodhya protected the world, like
Manu, the foremost protector of mankind. [1-6-3,4,5]
तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता |
पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती || १-६-५
पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती || १-६-५
He that truth-abiding king, who adheres to the three-fold virtues rules the vast
of that kingdom from that best city Ayodhya, as Indra rules heaven from his capital
Amaravati. [1-6-5]
तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः |
नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ||१-६-६
नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ||१-६-६
In that best city Ayodhya all are exuberant yet virtuous ones, and scholars are
variously learned ones, people are satisfied with their own riches, they have
no greed, and they advocate truthfulness alone. [1-6-6]
न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे |
कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् || १-६-७
कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् || १-६-७
None with meagre accumulations is there in that great city and no householder
is there without unearned means, and without cows, horses, monies or cereals and
who could not sustain his family. [1-6-7]
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् |
द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः || १-६-८
द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः || १-६-८
None can see a lustful person, or a miser or a cruel one anywhere in that Ayodhya,
along with nondescripts or non-believers, for there are no such persons. [1-6-8]
सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः |
मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः || १-६-९
मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः || १-६-९
All the ladies and gentlemen in that city are virtuous in mind, self-controlled
ones, they are all self-satisfied like great saints, and both in their conduct
and character they are blameless. [1-6-9]
न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् |
न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते || १-६-१०
न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते || १-६-१०
In that city none is there without his earrings, headgear, or garlands, none is
an enjoyer of lowly things, or misses his regular oil-baths, or with an un-creamed
body with sandalwood paste or with other body cream, or with an un-perfumed physique.
[1-6-10]
न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् |
न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् || १-६-११
न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् || १-६-११
There is none who is famsihed, an uncharitable one in his nature, one with an
undecorated body with ornaments like bracelets or chest plates, and there is none
without a heart. [1-6-11]
न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः |
कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः || १-६-१२
कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः || १-६-१२
There is none someone who is without sacrificial fires, and none without performing
sacrificial rituals, and none is low in living; neither an immoral, nor a bastard
nor even a thief, can be found in Ayodhya. [1-6-12]
स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः |
दान अध्यन शीलाः च संयताः च प्रतिग्रहे || १-६-१३
दान अध्यन शीलाः च संयताः च प्रतिग्रहे || १-६-१३
The sense-controlled scholarly Vedic Brahmans are always engaged in their rituals,
and they donate the education of Vedas to their students, as well practice their
own, and while receiving donations they are principle-minded. [1-6-13]
नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः |
न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् || १-६-१४
न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् || १-६-१४
There is no atheist, no liar, and none is less learnt in Veda-s, and no one is
found to be jealous, or disabled, or unscholarly person. [1-6-14]
न अषड्ंग वित् न अस्ति न अव्रतो न असहस्रदः |
न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ||१-६-१५
न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ||१-६-१५
None can be found anywhere in Ayodhya without the knowledge of the six ancillaries
of Veda-s like astrology, prosody, grammar etc., none a non-performer of the prescribed
rituals, and none a non-donor in thousands, thus none with a saddened heart, turmoil
in mind or agonised in will is there. [1-6-15]
कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् |
द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् || १-६-१६
द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् || १-६-१६
Whoever it may be, either a gentleman or a lady, none is without wealth, even
none without elegance or devoid of devotion to their king, and it is impossible
to see suchlike person in Ayodhya. [1-6-16]
वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः |
कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः || १-६-१७
कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः || १-६-१७
In the four-caste system, from the first caste to the last, everyone is a worshipper
of deities and guests and everyone is also faithful, illustrious, valiant, and
each one is a brave one. [1-6-17]
दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः |
सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे || १-६-१८
सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे || १-६-१८
Longevity is there for all of the people, all are with virtuosity and truthfulness,
and they lived in that best city along with their sons, grandsons and their ladies.
[1-6-18]
क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः |
शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः || १-६-१९
शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः || १-६-१९
The warrior class Kshatriya-s is turned towards the Brahmans, the scholarly class,
for intellectual and religious support. The trading class, Vyasya-s, is the follower
of the Kshatriya-s, the ruling class, for the state's economy is dependent on
the rulership. And the fourth one, Shuudra-s, the working class, while performing
its own duties, is always working for the other castes. [1-6-19]
सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता |
यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता || १-६-२०
यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता || १-६-२०
That city is well protected by that king from Ikshwaku dynasty namely Dasharatha,
like Manu, the foremost king of mankind in earlier times. [1-6-20]
योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् |
संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव || १-६-२१
संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव || १-६-२१
That city Ayodhya is replete with firebrand like skillful warriors that are intolerant
of insults, and who have prosecuted their education in archery, chariot-wars,
swordplay etc. and with them it is like a cave replete with lions. [1-6-21]
कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः |
वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः || १-६-२२
वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः || १-६-२२
That city is full with best horses born in countries like Kaambhoja, Baahlika,
Vanaayu, and also in river-bed counties, which are like the horse of Indra namely
ucChiashrava. [1-6-22]
विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि |
मदान्वितैः अतिबलैः मातङ्गैः पर्वतौपमैः || १-६-२३
मदान्वितैः अतिबलैः मातङ्गैः पर्वतौपमैः || १-६-२३
Born in Vindhya Mountains, and also from Himalayan regions, mighty are the elephants
fully vigorous and fattened ones, and most powerful in their strength and each
in similitude is a huge mountain. [1-6-23]
इरावत कुलीनैः च महापद्म कुलैः तथा |
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः || १-६-२४
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः || १-६-२४
High bred from the classes of Iravata, the Elephant of Lord Indra, and from Mahapadma,
Anjana and Vamana, too...are the elephants [of that city] [1-6-24]
भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा |
भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी || १-६-२५
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः |
भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी || १-६-२५
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः |
That city is always full with vigorous and mountain like elephants bred mainly
from three classes viz., Bhadra, Mandra and Mriga. And inter-bred among these
three main classes are Bhadra-Mandra, Mandra-Mriga, Bhadra-Mriga and the like.
[1-6-25-26a]
सा योजने च द्वे भूयः सत्यनामा प्रकाशते |
यस्याम् दशरथो राजा वसन् जगत् अपालयत् || १-६-२६
यस्याम् दशरथो राजा वसन् जगत् अपालयत् || १-६-२६
While residing in which city King Dasharatha ruled the world that city is further
fortified up to two more yojana-s outside city, true to its name
a yodhya , an un-assailable one. [1-6-26]
ताम् पुरीम् स महातेजा राजा दशरथो महान् |
शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ||१-६-२७
शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ||१-६-२७
In which city the great resplendent and admirable king Dasharatha resided, he
ruled the world from that city with silenced enemies, like the moon governing
the stars. [1-6-27]
ताम् सत्य नामाम् दृढ तोरण अर्गलाम्
गृहैः विचित्रैः उपशोभिताम् शिवाम् |
पुरीम् अयोध्याम् नृ सहस्र संकुलाम्
शशास वै शक्र समो महीपतिः || १-६-२८
गृहैः विचित्रैः उपशोभिताम् शिवाम् |
पुरीम् अयोध्याम् नृ सहस्र संकुलाम्
शशास वै शक्र समो महीपतिः || १-६-२८
With gorgeous arches, castle-door-bars and with amazingly built houses that city
is magnificent and auspicious one, and full with thousands of provincial kings
too, and king Dasharatha, a coequal of Indra, indeed ruled that city which is
true to its name. [1-6-28]
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे षष्ठः सर्गः