बाल-काण्ड > विश्वामित्र की हार व ब्राहमणत्व कि प्राप्ति के लिए तप
Book I : Bala Kanda - The Youthful Majesties
Vashishta nullifies Vishvamitra's missiles just by his Brahma's baton. All missiles
are defused when Vashishta consumed tghem. Vishvamitra launches the highest missile,
namely Brahma-missile, which too is consumed by Vashishta, whereby the body of Vashishta
becomes a Brahma missile and starts to emit radiation. Then, upon the prayer of
gods and saints, Vashishta withdraws the effect of that missile. Vishvamitra on
seeing this concludes that mere missiles are of no use and thus he embarks on a
sublime ascesis for Brahma-hood.
एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः |
आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् || १-५६-१
आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् || १-५६-१
"When Vashishta spoke in this way, the great-mighty Vishvamitra brandishing Fiery-missile
challenged Vashishta saying, 'withstand this, withstand this..." Thus, sage Shataananda
continued his narration of Vishvamitra's legend. [1-56-1]
ब्रह्मदण्डम् समुद्यंय काल दण्डम् इव अपरम् |
वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् || १-५६-२
वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् || १-५६-२
"That reverential sage Vashishta then upraising his Brahma-baton, which is like
the other baton of the Terminator, spoke this sentence furiously. [1-56-2]
क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय |
नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज || १-५६-३
नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज || १-५६-३
" 'I am staying here only, you meritless Kshatriya, you may clearly display whatever
prowess you have, oh, Gaadhi's son Vishvamitra, I will now ruin whatever vanity
you or your missiles have. [1-56-3]
क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् |
पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन || १-५६-४
पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन || १-५६-४
" 'Where stands the force of belligerence when compared to the supreme force of
sagacity, you abased Kshatriya, watch out for my strength of seraphic sagacity."
So said Vashishta to Vishvamitra. [1-56-4]
तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् |
ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा || १-५६-५
ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा || १-५६-५
"With his baton of Brahma Vashishta silenced that matchless and deadly Fiery-missile
of Gaadhi's son, namely Vishvamitra, as a deluge of water silencing a rage of fire.
[1-56-5]
वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा |
ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः || १-५६-६
ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः || १-५६-६
Vishvamitra, the son of Gaadhi then rancorously fusilladed the missiles regulated
by gods like Varuna, Rudra, Indra, Paashupata, and even a missile which is projectile
through grass blade called Ishiika. [1-56-6]
मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा |
जृंभणम् मदानम् चैव संतापन विलापने || १-५६-७
जृंभणम् मदानम् चैव संतापन विलापने || १-५६-७
"Vishvamitra also launched missiles named Humane, Rager, Stupefier, Hypnotiser,
Yawner, Intoxicator, also thus Humidifier, Weep-inducer. [1-56-7]
शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् |
ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च || १-५६-८
ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च || १-५६-८
"He also launched the missiles called Drainer and Ripper, and the highly unconquerable
Thunderbolt, even the lassos of Brahma, Time and Rain-gods. [1-56-8]
पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा |
दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च || १-५६-९
दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च || १-५६-९
"Also missiles called Shiva, Monster, Punisher, Wrester and like that the Baffler,
Bolter, Drier, Drencher are launched. [1-56-9]
धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च |
वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा || १-५६-१०
वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा || १-५६-१०
"And he launched discs called the Discs of Virtue, Time and Vishnu and he also launched
other missiles like the Blower, Stirrer and like that the missile with Horse-head.
[1-56-10]
शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा |
वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् || १-५६-११
वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् || १-५६-११
"A pair of powers are launched, namely Power of Vishnu and the Power of Rudra, like
that the Impeller, Crowbar, and a great missile called Staggerer, and then he launched
the lethal missile of the Time. [1-56-11]
त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् |
एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन || १-५६-१२
वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् |
एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन || १-५६-१२
वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् |
"Oh, Rama, the descendent of Raghu, Vishvamitra on triggering off all these missiles
then he launched the deadly Trident, Skull and Torque missiles on Vashishta, and
whole thing has became a spectacular display of Vishvamitra's arsenal. [1-56-12,
13a]
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः || १-५६-१३
तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः |
तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः |
"Brahma's son Vashishta defused all of those missiles just with his baton and when
all of them are thus silenced, Gaadhi's son Vishvamitra touched off Brahma's missile.
[1-56-13b, 14a]
तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः || १-५६-१४
देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः |
त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते || १-५६-१५
देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः |
त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते || १-५६-१५
"When Vishvamitra brandished and set up Brahma missile for launching, seeing it
all the gods keeping the Fire-god at their vanguard, godly sages, reptiles along
with gandharva-s are perplexed, and the triad of worlds itself is perturbed. [1-56-14b,
15]
तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा |
वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव || १-५६-१६
वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव || १-५६-१६
"Even that deleteriously destructive Brahma's missile is completely consumed with
the seraphic resplendence of Brahma-baton of Sage Vashishta. [1-56-16]
ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः |
त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् || १-५६-१७
त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् || १-५६-१७
"The appearance of that great-souled Vashishta became appallingly perplexing when
he is finishing off that Brahma missile as if to surely petrify the Tri-world. [1-56-17]
रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः |
मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः || १-५६-१८
मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः || १-५६-१८
"From all of the pits of hair of that great-souled Vashishta ramified are the raditional
beams and those radiated shafts are rolling up with the fumes of radiation, so to
speak. [1-56-18]
प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः |
विधूम इव काल अग्निः यम दण्ड इव अपरः || १-५६-१९
विधूम इव काल अग्निः यम दण्ड इव अपरः || १-५६-१९
"The baton of Brahma gripped in his hand and upraised by Vashishta is highly glowing
as if it is the fumeless inferno of Time, and as if it is the earthly baton of Yama,
the Terminator. [1-56-19]
ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् |
अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा || १-५६-२०
निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः |
प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः || १-५६-२१
अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा || १-५६-२०
निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः |
प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः || १-५६-२१
"The assemblages of saints then extolled the best meditator Vashishta saying, 'oh,
Brahman, infallible is your prowess, but bear this combustion of missile by your
own combustive power. Though Vishvamitra is a supreme ascetic he is forestalled
by you and your seraphic power, but this power of yours is equally anguishing all
the worlds. Hence, let the worlds survive shooing away their anguish caused by your
prowess. Oh, Brahman, be gracious, for you are the best among the best meditators...'
So said saints to Vashishta. [1-56-20, 21]
एवम् उक्तो महातेजाः शमम् चक्रे महातपाः |
विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् || १-५६-२२
विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् || १-५६-२२
"When that great-resplendent Vashishta is spoken thus by saints and gods he composed
himself, and then that estranged Vishvamitra spoke this to himself with heavy suspiration.
[1-56-22]
धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् |
एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे || १-५६-२३
एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे || १-५६-२३
" 'Fie upon the might of Kshatriya, mightier is the might of Brahman's resplendence,
only with one baton of Brahma all of my missiles are defused. [1-56-23]
तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः |
तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् || १-५६-२४
तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् || १-५६-२४
" 'Therefore on analysing this matter, I with my heart and senses quietened will
embark on a sublime ascesis which really will be the causative factor for according
Brahma-Sage-hood.' So thought Vishvamitra..." Thus Sage Shataananda continued his
narration of Vishvamitra's legend. [1-56-24]
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे
षट् पंचाशः सर्गः