किष्किन्धा-काण्ड > सुग्रीव का श्री राम को अपने भूमंडल विचरण का वृत्तान्त बताना
Sugreeva's knowledge of physical world is acquired when Vali put him to flight. Rama enquires with Sugreeva as
to how Sugreeva has many details of lands, countries, rivers, and mountains. In reply, Sugreeva says that when
repulsed by Vali he was on the run to pillar to post, until he finally settled on Mt. Rishyamuka. During such
a plighted flight, Sugreeva says, he acquired a direct and personal knowledge of earth.
गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् |
कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः || ४-४६-१
कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः || ४-४६-१
When the chiefs of monkey-troops are on their way Rama spoke to Sugreeva, "Indeed, how do you know very-well about
the globe of earth in its entirety?" [4-46-1]
सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् |
श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम || ४-४६-२
श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम || ४-४६-२
Then Sugreeva bowing down before Rama said, "I will narrate all vividly, and let my words be heard." [4-46-2]
यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् |
परिकालयते वाली मलयम् प्रति पर्वतम् || ४-४६-३
तदा विवेश महिषो मलयस्य गुहाम् प्रति |
विवेश वाली तत्र अपि मलयम् तत् जिघांसया || ४-४६-४
परिकालयते वाली मलयम् प्रति पर्वतम् || ४-४६-३
तदा विवेश महिषो मलयस्य गुहाम् प्रति |
विवेश वाली तत्र अपि मलयम् तत् जिघांसया || ४-४६-४
"When Vali repulsed the buffalo-shaped demon Dundubhi towards Malaya mountain, then that buffalo entered the cave
of Mt. Malaya, and even Vali entered therein wishing to kill that buffalo. [4-46-3, 4]
ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् |
न च निष्क्रमते वाली तदा संवत्सरे गते || ४-४६-५
न च निष्क्रमते वाली तदा संवत्सरे गते || ४-४६-५
"Vali then kept me at the mouth of the cave as I was an amenable brother, but Vali did not exit from cave even
after one full year. [4-46-5]
ततः क्षतज वेगेन आपुपूरे तदा बिलम् |
तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः || ४-४६-६
तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः || ४-४६-६
"I was dumbfounded to see that cave is then fully filled with blood, and then a venom like anguish called the
loss of my brother agonised me. [4-46-6]
अथ अहम् गत बुद्धिः तु सुव्यक्तम् निहतो गुरुः |
शिला पर्वत संकाशा बिल द्वारि मया कृता || ४-४६-७
अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति |
शिला पर्वत संकाशा बिल द्वारि मया कृता || ४-४६-७
अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति |
"Then I concluded that 'my brother is unmistakably killed,' and then I fixed a mountain similar boulder in the
mouth of that cavity with a thinking that it will be impossible for that buffalo to exit and it will get destroyed
within that cave itself. [4-46-7, 8a]
ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते || ४-४६-८
राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह |
मित्रैः च सहितः तत्र वसामि विगत ज्वरः || ४-४६-९
राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह |
मित्रैः च सहितः तत्र वसामि विगत ज्वरः || ४-४६-९
"Unhopeful of Vali's aliveness then I arrived in Kishkindha, and on getting the very magnificent kingdom of Kishkindha,
and also Ruma along with Tara, I was peaceably staying there with friends. [4-46-8, 9]
आजगाम ततो वाली हत्वा तम् दानवर्षभः |
ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः || ४-४६-१०
ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः || ४-४६-१०
"Vali then came back to Kishkindha on killing that great demon, and then I was spellbound in fear of Vali's killing
me, and I gave back the kingdom to Vali owing to my deference to him. [4-46-10]
स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः |
परिकालयते क्रोधात् धावंतम् सचिवैः सह || ४-४६-११
परिकालयते क्रोधात् धावंतम् सचिवैः सह || ४-४६-११
"That evil-minded Vali becoming highly perturbed at his senses furiously repulsed me further and further away,
even though I was running away from him with my ministers, as he wished to kill me. [4-46-11]
ततो अहम् वालिना तेन सानुबन्धः प्रधावितः |
नदीः च विविधाः पश्यन् वनानि नगराणि च || ४-४६-१२
नदीः च विविधाः पश्यन् वनानि नगराणि च || ४-४६-१२
"Such as I was, who is repulsed by Vali, I was made to run away rapidly, and during that fleeing I went on seeing
diverse rivers, forests and cities. [4-46-12]
आदर्श तल संकाशा ततो वै पृथिवी मया |
अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता || ४-४६-१३
अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता || ४-४६-१३
"I have then really seen the earth as in the reflection on the surface of a mirror, where the mirror shows all
the objects in exactness, and the earth is like the circle of a fireball, where it is encircled with fire-like
reddish, brownish, ochreish minerals and ores, and it appeared to me in my high flight like a cow-hoof-print in
the mirror, called my perception. [4-46-13]
पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् |
पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च || ४-४६-१४
पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च || ४-४६-१४
"Then on going to eastern direction I saw various trees, enchanting mountains with caves, and also numerous lakes.
[4-46-14]
उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् |
क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् || ४-४६-१५
क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् || ४-४६-१५
"There I saw the mountain wreathed in with ores, namely Mt. Udaya, the Sun-Rise, and I have also seen the Milk
Water Oceans which is forever an abode for apsara-s. [4-46-15]
परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् |
पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो || ४-४६-१६
पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो || ४-४६-१६
"I fled speedily when Vali repulsed me, but oh, lord Rama, when I returned he again made me to flee forthwith.
[4-46-16]
दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् |
विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् || ४-४६-१७
विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् || ४-४६-१७
"Then from that eastern direction I fled to southern direction, which is thick with Vindhya Range mountains and
diverse trees, especially with sandalwood trees. [4-46-17]
द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् |
अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः || ४-४६-१८
अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः || ४-४६-१८
"While I was seeing the interiors of forest and mountains again I was made to run by Vali, who was setting upon
me from within the interiors of those forests and mountains, and then I reached the western direction. [4-46-18]
स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् |
प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः || ४-४६-१९
प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः || ४-४६-१९
"Such as I was, on seeing diverse cities and the best mountain Astagiri, Mt. Dusk, I reached that excellent Mt.
Dusk also, and since Vali is at my heel, I took to my heels, by a long way to north. [4-46-19]
हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् |
यदा न विन्दे शरणम् वालिना समभिद्रुतः || ४-४६-२०
ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् |
यदा न विन्दे शरणम् वालिना समभिद्रुतः || ४-४६-२०
ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् |
"Even at Himalayas, Mt. Meru, like that at the Northern Ocean, Vali drove me back, and when the clemency from
Vali, or a shelter, or even a foothold on earth was indeterminable, then Hanuma, whose prosperity is his wisdom,
said a word to me. [4-46-20, 21a]
इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः || ४-४६-२१
मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले |
प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् || ४-४६-२२
तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति |
मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले |
प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् || ४-४६-२२
तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति |
" 'Oh, king Sugreeva, now I remember how Sage Matanga cursed the king of monkeys Vali at that time. If Vali really
enters the fringes of the hermitage of Sage Matanga, Vali's head gets splintered in hundred ways. Hence dwelling
in sage Matanga's hermitage will be peaceful and imperturbable for us.' Thus Hanuma spoke to me. [4-46-21b, 22,
23a]
ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज || ४-४६-२३
न विवेश तदा वाली मतंगस्य भयात् तदा |
एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् |
पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः || ४-४६-२४
न विवेश तदा वाली मतंगस्य भयात् तदा |
एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् |
पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः || ४-४६-२४
"Oh, prince Rama, then Vali though reached Mt. Rishyamuka, he did not enter into its precincts at that time fearing
Sage Matanga and his curse, oh, king Rama, thus this globe of earth is apparently and closely sighted by me in
its entirety, and then I came into the cave of Rishyamuka and did not stir out." So said Sugreeva to Rama. [4-46-23b,
24]
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षट् चत्वारिन्शः सर्गः