युद्ध-काण्ड > शुक द्वारा वानर संख्या व पराक्रम का रावण को परिचय



Shuka in his turn enumerates the enemies and completes the account given by Sarana.
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् |
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् || ६-२८-१
After listening to Sarana's words Shuka, pointing out all that army of monkeys, spoke the following words to Ravana the Lord of Demons."
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् |
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव || ६-२८-२
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः |
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः || ६-२८-३
"O, king! Do you observe those monkeys resembling huge elephants in rut, rising like banyan trees on the banks of River Ganga or Sala trees on Himalayas? Those warriors, able to change their form at will, are irresistible, equal to celestials and demons, and in a battle, are endowed with the valour of the gods."
एषाम् कोटि सहस्राणि नव पन्च च सप्त च |
तथा शन्ख सहस्राणि तथा वृन्द शतानि च || ६-२८-४
"There are twenty one thousand crores, a thousand Shankus and a hundred Vrindas of these monkeys."
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा |
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः || ६-२८-५
"These monkeys, the attendants of Sugreeva born of celestials and celestial musicians, are able to change their form at will and always stay in Kishkindha."
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ |
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि || ६-२८-६
"The two who stand there, who have the same resemblance and have the appearance of celestials, are Mainda and Dvivida. None can equal them in combat."
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ |
आशंसेते युधा लंकाम् एतौ मर्दितुम् ओजसा || ६-२८-७
"These two, who ate ambrosion on due authorization by Brahma, are hopefully of destroying Lanka by their power."
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् |
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः || ६-२८-८
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो |
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् || ६-२८-९
"As for that monkey who you see there, resembling an intoxicated elephant, who in strength and fury is able to churn up the ocean itself, it is he who came to Lanka to find Seetha and spy on you, O, Lord! See that monkey, who was seen earlier and who appears here again."
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः |
हनूमान् इति विख्यातो लन्घितो येन सागरः || ६-२८-१०
"This monkey, by whom the ocean was traversed, is the eldest son of Kesari. He is known as the son of wind-god and famously called as Hanuman."
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः |
अनिवार्य गतिः चैव यथा सततगः प्रभुः || ६-२८-११
"This excellent monkey can assume any form at will. He is endowed with a good strength and form always moving like the wind-god, having an uninterrupted mobility."
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः |
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि || ६-२८-१२
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति |
इति संचिन्त्य मनसा पुरा एष बल दर्पितः || ६-२८-१३
"While yet a child, seeing the sun rise, he desired to eat it and took off to a distance of three thousand yojanas (or twenty four thousand miles) reflecting: �I shall seize hold of the sun and my hunger will not be appeased otherwise' and they say, he leapt up (into the air) intoxicated as he was with his own strength."
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः |
अनासाद्य एव पतितो भास्कर उदयने गिरौ || ६-२८-१४
"Without even reaching the sun, which is most unassailable even to celestials, sages or demons, he however fell on a mountain, where that radiant orb rises."
पतितस्य कपेर् अस्य हनुर् एका शिला तले |
किंचिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै || ६-२८-१५
"One of the jaws of this monkey who fell down on the head of the rock, was a little fractured. For this reason, because of his strong jaw, he is called Hanuma."
सत्यम् आगम योगेन मम एष विदितो हरिः |
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् || ६-२८-१६
"This monkey is known to me actually through the words of my bosom friends. It is not possible to describe his strength or physical form or glory."
एष आशंसते लंकाम् एको मर्दितुम् ओजसा |
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै || ६-२८-१७
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् |
"He alone wants to destroy Lanka by his valour. How do you forget this monkey by whom this fire was lighted and is still blazing up Lanka."
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः || ६-२८-१८
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः |
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते || ६-२८-१९
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः |
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् || ६-२८-२०
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः |
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया || ६-२८-२१
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते |
"Nearby is a warrior, dark of hue with eyes like lotuses, a chief warrior among Ikshvakus, his heroism is well-known in the world, his sense of duty never wavers, nor does he ever transgress the righteousness, he knows to loose Brahma's weapon and is conversant with Veda, he is the most learned of the Vedic scholars, he shatters the firmament with his arrows, and rends even the earth, his anger is akin to that of Death, his valour equal to that of Indra the god of celestials, his consort is Seetha who was taken away by you from a place called Janasthana, he is Rama who has come to wage war on you, O king!"
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः || ६-२८-२२
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः |
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः || ६-२८-२३
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः |
"This man, having the radiance of pure gold, with a broad chest, having red eyes, with black and curled hair, standing at the right side of Rama, he is called Lakshmana, who is interested in the care and welfare of his brother, skilled in leadership of combat and excellent among the wielders of all weapons."
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली || ६-२८-२४
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः |
This Lakshmana is an angry person, difficult to be conquered, victorious, wise and mighty. He has always been the right arm of Rama and in outward moving life (of Rama)."
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति || ६-२८-२५
एष एव आशंसते युद्धे निहन्तुम् सर्व राक्षसान् |
"He does not indeed care for his life in the cause of Rama. He alone wishes to kill all the demons in battle."
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति || ६-२८-२६
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः |
"He who is standing there, taking guard at the left side of Rama, surrounded by a troop of demons he is the king Vibhishana."
श्रीमता राज राजेन लंकायाम् अभिषेचितः || ६-२८-२७
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते |
"He, who was consecrated as a king for Lanka by the illustrious Rama, the king of kings, is enraged really with you and is to attack us in the battle."
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् || ६-२८-२८
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् |
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च || ६-२८-२९
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् |
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् || ६-२८-३०
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः |
यस्य एषा कान्चनी माला शोभते शत पुष्करा || ६-२८-३१
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता |
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् || ६-२८-३२
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः |
"The other whom you see as an unshakable mountain and standing in the centre of monkeys as a Lord of all chiefs of monkeys, with a boundless energy and who, like a Himalayan hill, very much radiating the other monkeys by his splendour, glory, wisdom, strength and his noble descent, who occupies along with the chiefs of Army Generals, a secret place called Kishkindha, with its forests and trees and the place inaccessible because of its impassable mountains, in which is established a good fortune of celestials and human beings, whose charming and golden coloured garland with hundred lotuses is beautifying, that person is Sugreeva. This garland along with a lady called Tara as well as the permanent kingdom of monkeys were presented to him by Rama after having killed Vali (Sugreeva's brother)."
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः || ६-२८-३३
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते |
"Wise men call a hundred lakhs as a crore. A hundred thousand crores is reckoned as a Shanku."
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः || ६-२८-३४
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते |
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् || ६-२८-३५
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते |
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् || ६-२८-३६
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते |
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् || ६-२८-३७
महाखर्वसहस्राणाम् समुद्रमभिधीयते |
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते || ६-२८-३८
शतमोघसहस्राणाम् महौघ इति विश्रुतः |
"A hundred thousand Shankus are said to be one Maha Shanku. A hundred thousand Maha Shankus are called one Vrindam here. A hundred thousand Vrindas are said to be one Maha vrindam. A hundred thousand Mahavrindas are called one Padmam here. A hundred thousand padmas are said to be one Mahapadmam. A hundred thousand Mahapadmas are called one Kharvam here. A hundred thousand kharvas are said to be one Mahakharvam. A hundred thousand Mahakharvas are called one Samundram. A hundred thousand Samudras are said to be one ogha here. A hundred thousand oghas are acclaimed a one Mahaugha."
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च || ६-२८-३९
महाशङ्कुसहस्रेण तथा वृन्दशतेन च |
महावृन्दसहस्रेण तथा पद्मशतेन च || ६-२८-४०
महापद्मसहस्रेण तथा खर्वशतेन च |
समुद्रेण च तेनैव महुघेन तथैव च || ६-२८-४१
एष कोटिमहौघेन समुद्रसदृशेन च |
विभीषणेन वीरेण सचिवैः परिवारितः || ६-२८-४२
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते |
महाबलवृतो नित्यम् महाबलपराक्रमः || ६-२८-४३
"This Sugreeva, the king of monkeys, having great strength and valour, always surrounded by a colossal army, is approaching you to make war, accompanied by the valiant Vibhishana and the ministers, as also a hundred thousand crores of Shankas, a thousand Mahashankus, a hundred Vrindas, a thousand mahavrindas, a hundred padmas, a thousand Mahapadmas, a hundred kharves, samudras and Mahaughas of the same number, and a crore of Mahanghas wholearmy as such is identical of an ocean."
इमाम् महाराज समीक्ष्य वाहिनीम् |
उपस्थिताम् प्रज्वलित ग्रह उपमाम् |
ततः प्रयत्नः परमो विधीयताम् |
यथा जयः स्यान् न परैः पराजयः || ६-२८-४४
"O, king! Carefully observing this army, which appears much the same as a blazing planet, prepare yourself for a great effort to get victory and take measures to avoid defeat from the enemies."
इत्यार्षे स्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः