Book 1 >> HYMN 91 - Soma



तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम |
तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः
English:- . Thou, Soma, art preeminent for wisdom; along the straightest path thou art our leader.
Our wise forefathers by thy guidance, Indu, dealt out among the Gods their share of treasure.

तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः |
तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः
English:- Thou by thine insight art most wise, O Soma, strong by thine energies and all possessing,
Mighty art thou by all thy powers and greatness, by glories art thou glorious, guide of mortals.

राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम |
शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम
English:- Thine are King Varuṇa's eternal statutes, lofty and deep, O Soma, is thy glory.
All-pure art thou like Mitra the beloved, adorable, like Aryaman, O Soma.

या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु |
तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय
English:- With all thy glories on the earth, in heaven, on mountains, in the plants, and in the waters,-
With all of these, well-pleased and not in anger, accept, O royal Soma, our oblations.

तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा |
तवं भद्रो असि करतुः
English:- Thou, Soma, art the Lord of heroes, King, yea, Vṛtra-slayer thou:
Thou art auspicious energy.

तवं च सोम नो वशो जीवातुं न मरामहे |
परियस्तोत्रो वनस्पतिः
English:- And, Soma, let it be thy wish that we may live and may not die:
Praise-loving Lord of plants art thou.

तवं सोम महे भगं तवं यून रतायते |
दक्षं दधासि जीवसे
English:- To him who keeps the law, both old and young, thou givest happiness,
And energy that he may live.

तवं नः सोम विश्वतो रक्षा राजन्नघायतः |
न रिष्येत्त्वावतः सखा
English:- Guard us, King Soma, on all sides from him who threatens us: never let
The friend of one like thee be harmed.

सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे |
ताभिर्नो.अविता भव
English:- With those delightful aids which thou hast, Soma, for the worshipper,-
Even with those protect thou us.

इमं यज्ञमिदं वचो जुजुषाण उपागहि |
सोम तवं नोव्र्धे भव
English:- Accepting this our sacrifice and this our praise, O Soma, come,
And be thou nigh to prosper us.

सोम गीर्भिष टवा वयं वर्धयामो वचोविदः |
सुम्र्ळीकोन आ विश
English:- Well-skilled in speech we magnify thee, Soma, with our sacred songs:
Come thou to us, most gracious One.

गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः |
सुमित्रः सोमनो भव
English:- Enricher, healer of disease, wealth-finder, prospering our store,
Be, Soma, a good Friend to us.

सोम रारन्धि नो हर्दि गावो न यवसेष्वा |
मर्य इव सवोक्ये
English:- Soma, be happy in our heart, as milch-kine in the grassy meads,
As a young man in his own house.

यः सोम सख्ये तव रारणद देव मर्त्यः |
तं दक्षः सचते कविः
English:- O Soma, God, the mortal man who in thy friendship hath delight,
Him doth the mighty Sage befriend.

उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः |
सखा सुशेव एधि नः
English:- Save us from slanderous reproach, keep us., O Soma, from distress:
Be unto us a gracious Friend.

आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम |
भवा वाजस्य संगथे
English:- Soma, wax great. From every side may vigorous powers unite in thee:
Be in the gathering-place of strength.

आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः |
भवा नःसुश्रवस्तमः सखा वर्धे
English:- Wax, O most gladdening Soma, great through all thy rays of light, and be
A Friend of most illustrious fame to prosper us.

सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः |
आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम |
गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति |
सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै

अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम |
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम

तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः |
तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ

देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य |
मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ