Book 8 >> HYMN 58 - Indra



यं रत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति |
यो अनूचानो बराह्मणो युक्त आसीत का सवित तत्र यजमानस्य संवित
English:- . I SEND you forth the song of praise for Indu, hero-gladdener.
With hymn and plenty he invites you to complete the sacrifice.

एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु परभूतः |
एकैवोषाः सर्वमिदं वि भात्येकं वा इदंवि बभूव सर्वम
English:- Thou wishest for thy kine a bull, for those who long for his approach,
For those who turn away from him, lord of thy cows whom none may kill.

जयोतिष्मन्तं केतुमन्तं तरिचक्रं सुखं रथं सुषदं भूरिवारम |
चित्रामघा यस्य योगे.अधिजज्ञे तं वां हुवेति रिक्तं पिबध्यै
English:- The dappled kine who stream with milk prepare his draught of Soma juice:
Clans in the birth-place of the Gods, in the three luminous realms of heaven.