Book 9 >> HYMN 114 - Soma Pavamana



य इन्दोः पवमानस्यानु धामान्यक्रमीत |
तमाहुः सुप्रजा इति यस्ते सोमाविधन मन इन्द्रायेन्दो परि सरव
English:- . THE man who waIketh as the Laws of Indu Pavamana bid,-
Men call him rich in children, him, O Soma, who hath met thy thought. Flow, Indu, flow for Indra's sake.

रषे मन्त्रक्र्तां सतोमैः कश्यपोद्वर्धयन गिरः |
सोमंनमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परिस्रव
English:- Kasyapa, Ṛṣi, lifting up thy voice with hymn-composers' lauds,
Pav reverence to King Soma born the Sovran Ruler of the plants. Flow, Indu, flow for Indra's sake.

सप्त दिशो नानासूर्याः सप्त होतार रत्विजः |
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रयेन्दो परि सरव
English:- Seven regions have their several Suns; the ministering priests are seven;
Seven are the Āditya Deities,-with these, O Soma, guard thou us. Flow, Indu, flow for Indra's sake.

यत ते राजञ्छ्र्तं हविस्तेन सोमाभि रक्ष नः |
अरातीवा मा नस्तारीन मो च नः किं चनाममदिन्द्रायेन्दो परिस्रव
English:- Guard us with this oblation which, King Soma, hath been dressed for thee.