अरण्य-काण्ड > पञ्चवटी मार्ग में जटायु से मिलन
Rama and the other two on their way to Panchavati come into contact with Jatayu, the mighty
eagle. When Rama questions about its identity, Jatayu narrates the creation of animal species
along with humans, and informs Rama that he is a friend of King Dasharatha and would like
to help Rama in exile.
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः |
आससाद महाकायम् गृध्रम् भीम पराक्रमम् || ३-१४-१
आससाद महाकायम् गृध्रम् भीम पराक्रमम् || ३-१४-१
Then while proceeding to Panchavati that Rahu's descendent came across a mammoth eagle with marvellous
might in midway. [3-14-1]
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ |
मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति || ३-१४-२
मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति || ३-१४-२
On seeing such an eagle in the forest those two highly privileged brothers Rama and Lakshmana questioned
it asking, "Who you are?" presuming it to be a demon. [3-14-2]
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव |
उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः || ३-१४-३
उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः || ३-१४-३
But that eagle with sweet ad soft words spoke to them as though to please them, "oh boy Rama know me
as your father's friend." [3-14-3]
स तम् पितृ सखम् मत्वा पूजयामास राघवः |
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ्ह नाम च || ३-१४-४
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ्ह नाम च || ३-१४-४
Accepting that bird as his father's friend Raghava revered it, and he that Rama then asked for that
eagle's name and lineage. [3-14-4]
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च |
आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् || ३-१४-५
आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् || ३-१४-५
On hearing Rama's words that bird said about his ancestry and himself, and in doing so, that eagle also
narrated the overall genesis of all beings. [3-14-5]
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् |
तान् मे निगदतः सर्वान् आदितः शृणु राघव || ३-१४-६
तान् मे निगदतः सर्वान् आदितः शृणु राघव || ३-१४-६
"Once upon a time there were lords of people, oh dextrous Raghava, and you may listen all about them
from the beginning, while I narrate [3-14-6]
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् |
शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् || ३-१४-७
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः |
पुलस्त्यः च अ.ंगिराः चैव प्रचेताः पुलहः तथा || ३-१४-८
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव |
कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः || ३-१४-९
शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् || ३-१४-७
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः |
पुलस्त्यः च अ.ंगिराः चैव प्रचेताः पुलहः तथा || ३-१४-८
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव |
कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः || ३-१४-९
"Of them Kardama was there at first, and afterwards Sesha, and later Samshraya was there with many children
and a vigorous one he was. Then Sthaanu, Mariichi, Atri, the great mighty one Kratu, Pulasthya, Angira,
Pracheta and Pulah were there. And oh, Raghava, Daksha, Vivaswan were while the other name of Vivasvan
is Arishtanemi, and lastly the great resplendent Kashyapa, was there as Prajapati. [3-14-9] [3-14-7]
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् |
षष्टिर् दुहितरो राम यशस्विन्यो महायशः || ३-१४-१०
षष्टिर् दुहितरो राम यशस्विन्यो महायशः || ३-१४-१०
"Oh glorious Rama, there were sixty highly renowned daughters to Daksha, thus we hear. [3-14-10]
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः |
अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् || ३-१४-११
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि |
अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् || ३-१४-११
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि |
"Of them Kashyapa accepted eight slender-waisted daughters of Daksha Prajapati, namely Aditi, Diti,
Danu, Kaalakaa and Taamra, Krodhavasha, also thus Manu and even Anala also as wives. [3-14-11, 12a]
ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् || ३-१४-१२
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् |
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् |
"Then Kashyapa is gladdened and said to those young wives, "You all shall deliver sons similar to me
and who can sustain the three worlds." [3-14-12b, 13a]
अदितिः तन् मना राम दितिः च दनुर् एव च || ३-१४-१३
कालका च महाबाहो शेषाः तु अमनसो अभवन् |
कालका च महाबाहो शेषाः तु अमनसो अभवन् |
"Oh, dextrous Rama, Aditi, Diti, Kaalakaa and Danu have agreed for that, but others became unheedful
of Kashyapa's words. [3-14-13b, 14a]
अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम || ३-१४-१४
आदित्या वसवो रुद्रा अश्विनौ च परंतप |
आदित्या वसवो रुद्रा अश्विनौ च परंतप |
"Aditi gave birth to twelve Aditya-s, the Sun-gods, eight Vasu-s, the Terrestrials-gods, eleven Rudraa-s,
the Fury-gods, and two Ashvinis, the medicine-gods, total thirty-three of them. [3-14-14b, 15a]
दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः || ३-१४-१५
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा |
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा |
"Oh, boy Rama, Diti gave birth to well-known Daitya-s, the so-called demons, and earlier this earth
with forests and oceans belonged to them. [3-14-15b, 16a]
दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम || ३-१४-१६
नरकम् कालकम् चैव कालका अपि व्यजायत |
नरकम् कालकम् चैव कालका अपि व्यजायत |
"And oh, enemy-destroyer Rama, Danu gave birth to son Ashvagriiva or also called Hayagriiva, Horse-headed
god, and Kaalakaa gave birth to Naraka and Kaalaka. [3-14-16b, 17a]
क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् || ३-१४-१७
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः |
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः |
"But Taamraa gave birth to five world renowned girls namely, Krounchi, Bhaasii, Shyenii, Dhritaraashtrii,
and Shukii. [3-14-17b, 18a]
उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत || ३-१४-१८
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः |
धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः || ३-१४-१९
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः |
धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः || ३-१४-१९
"And from each of the five daughters of Taamraa in turn emanated are the other avian species, where
Kraunchii gave birth to Uluuka-s, the owls, Bhasii-s gave birth to Bhaasaa-s, the vultures, and Shyenii
gave birth to very sharp eagles and falcons, and then Dhritaraashtrii gave birth to swans and all other
kinds of graceful water-birds. [3-14-18b, 19]
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी |
शुकी नताम् विजज्ञे तु नताया विनता सुता || ३-१४-२०
शुकी नताम् विजज्ञे तु नताया विनता सुता || ३-१४-२०
"Dhritaraashtrii gave birth even to Chakravaaka water-birds, and Shukii gave birth to a daughter Nata,
and Nata's daughter is Vinata. [3-14-20]
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः |
मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि || ३-१४-२१
मात.ंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा |
सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि || ३-१४-२२
मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि || ३-१४-२१
मात.ंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा |
सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि || ३-१४-२२
"Oh, Rama, Krodhavasha gave birth to ten of her self-same daughters namely Mrigi, Mrigamanda, Hari,
Bhadramanda, Maatangii, Sharduulii, Shweta, Surabhii, and like that to Surasa, who is embodied with
all giftedness, and even to Kadruva. [3-14-21, 22]
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम |
ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा || ३-१४-२३
ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा || ३-१४-२३
"Children Mrigi are all of the the deer, oh best of the best-men, Rama, and Mrigamnda's progeny is Riksha-s,
Bears, a kind of antelope, and like that the Himalayan yak like species.[3-14-23]
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् |
तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः || ३-१४-२४
तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः || ३-१४-२४
"Then Bhadramanda gave birth to the girl named Iravati and her son is elephant the great, Airaavata,
the protector of world. [3-14-24]
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः |
गोला.ंगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् || ३-१४-२५
गोला.ंगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् || ३-१४-२५
"And Hari's offspring are lions and sagely/mighty monkeys, while Sharduulii gave birth to baboons and
tigers. [3-14-25]
मात.ंग्याः तु अथ मातंगाअपत्यम् मनुज ऋषभ |
दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् || ३-१४-२६
दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् || ३-१४-२६
"Then Maatangi's childrenm are elephants, oh, best one among men, Rama, and Shweta gave birth to eight
elephants that are at eight quarters of world, sustaining the world on their head. [3-14-26]
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत |
रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् || ३-१४-२७
रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् || ३-१४-२७
"Then, oh Rama, Surabhi gave birth to two daughters, one is named as illustrious Rohini, safe you
be, and the other is Gandharvi. [3-14-27]
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् |
सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् || ३-१२४-२८
सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् || ३-१२४-२८
"Rohini gave birth to cows and other livestock, while Surasa gave birth to Naagaa-s, viz., many headed
serpents, while Kadru gave birth to ordinary serpents. [3-124-28]
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः |
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ || ३-१४-२९
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ || ३-१४-२९
"Oh, the best among men Rama, the wife of great-soul Kashyapa, lady Manu procreated humans, Brahman--s,
Kshatriya-s, Vyasya-s, and Shudra-s. [3-14-29]
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा |
ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः || ३-१४-३०
ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः || ३-१४-३०
"The Brahman-s emerged from face, the Kshatriya-s from chest, the Vyasya-s from two thighs, and the
Shudra-s from two feet, thus we hear from the scriptures viz., Veda, i.e., Rig Veda Purusha Shuukta.
[3-14-30]
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत |
विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा || ३-१४-३१
विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा || ३-१४-३१
"All the merited fruit-bearing trees are given birth by Anala, and now I will narrate about Vinata,
the daughter's daughter of Shukii, and about Kadru, the sister of Surasa. [3-14-31]
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् |
द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च || ३-१४-३२
द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च || ३-१४-३२
"Kadru gave birth to a thousand-headed serpent who is the bearer of this earth, and Vinata gave birth
to two sons namely Garuda and Aruna. [3-14-32]
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः |
जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम || ३-१४-३३
जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम || ३-१४-३३
"Oh enemy-destroyer Rama, I took birth from that Aruna, the charioteer of Sun, and my elder brother
Sampati too, hence know me as Jatayu, the son of Shyenii. [3-14-33]
सो अहम् वास सहायः ते भविष्यामि यदि इच्छ्हसि |
इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम्
सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे || ३-१४-३४
इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम्
सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे || ३-१४-३४
"Such as I am, I can be your helpmate at your residence if only you wish me to... oh, boy, this impassable
forest is a beloved one to predators and demons, isn't it... as such I can take care of Seetha if you
and Lakshmana go out..." Thus Jatayu said to Rama. [3-14-34]
जटायुषम् तु प्रतिपूज्य राघवो
मुदा परिष्वज्य च सन्नतो अभवत् |
पितुर् हि शुश्राव सखित्वम् आत्मवान्
जटायुषा संकथितम् पुनः पुनः || ३-१४-३५
मुदा परिष्वज्य च सन्नतो अभवत् |
पितुर् हि शुश्राव सखित्वम् आत्मवान्
जटायुषा संकथितम् पुनः पुनः || ३-१४-३५
Raghava revered Jatayu in his turn by gladly hugging and stood by him with his head bent, and that kind-natured
Rama is indeed regardful of the friendship of his father with Jatayu that is repeatedly said by Jatayu.
[3-14-35]
स तत्र सीताम् परिदाय मैथिलीम्
सह एव तेन अतिबलेन पक्षिणा |
जगाम ताम् पंचवटीम् सलक्ष्मणो
रिपून् दिधक्षन् शलभान् इव अनलः || ३-१४-३६
सह एव तेन अतिबलेन पक्षिणा |
जगाम ताम् पंचवटीम् सलक्ष्मणो
रिपून् दिधक्षन् शलभान् इव अनलः || ३-१४-३६
He that Rama took the princess from Mithila Seetha, and proceeded to Panchavati along with that very
mighty bird and Lakshmana, as though to incinerate enemies, like fire that burns down grasshoppers.
[3-14-36]
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे चतुर्दशः सर्गः