अयोध्या-काण्ड > कौशल्या का दशरथ को उपालंभ देना
Kausalya, while weeping, rebukes Dasaratha for his evil act of sending Rama to
exile. She explains various difficulties being faced by Rama, Lakshmana and Seetha in their
forest-life. She says that even if Rama returns to Ayodhya in the fifteenth year, he may not accept
the kingdom since enjoyed by Bharata.
वनम् गते धर्म परे रामे रमयताम् वरे |
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् || २-६१-१
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् || २-६१-१
When Rama, who is excellent in virtue and outstanding among those causing delight,
having left for the forest, Kausalya who was feeling pained, spoke, weeping to her husband as
follows:
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः |
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः || २-६१-२
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया |
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः || २-६१-३
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः || २-६१-२
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया |
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः || २-६१-३
"Despite the fame in the three worlds of your great glory that Dasaratha is
compassionate, bountiful and kind in his words, how your two sons along with Seetha who grew
comfortably can bear suffering in the forest when faced with hardships, O the best among the
foremost of men!"
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता |
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते || २-६१-४
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते || २-६१-४
"That Seetha, who is a young lady in the prime of her youth and very delicate, can
really tolerate heat and cold?"
भुक्त्वा अशनम् विशाल अक्षी सूप दंश अन्वितम् शुभम् |
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते || २-६१-५
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते || २-६१-५
"How the large-eyed Seetha can eat a food prepared with wild rice, she having eaten
here a good food containing soups and snacks?"
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता |
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् || २-६१-६
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् || २-६१-६
"How that irreproachable Seetha can hear the horrid sounds of cruel animals and
lions, after hearing the auspicious sounds of singing and music here?"
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः |
भुजम् परिघ सम्काशम् उपधाय महा बलः || २-६१-७
भुजम् परिघ सम्काशम् उपधाय महा बलः || २-६१-७
Where Rama the mighty hero, resplendent as Mahendra's standard and the mighty armed
is sleeping indeed with his arm as a pillow?"
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् |
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् || २-६१-८
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् || २-६१-८
"When can I see the face of Rama with the colour of a lotus, framed with marvelous
locks of lotus-perfume, with eyes resembling lotus-petals and excellent?"
वज्र सारमयम् नूनम् हृदयम् मे न संशयः |
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा || २-६१-९
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा || २-६१-९
There is no doubt that my heart is fully made of the solid-interior of a diamond,
for which reason this heart is not shattered into a thousand pieces, even in my not seeing of that
Rama."
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः |
निरस्ता परिधावन्ति सुखार्हः कृपणा वने || २-६१-१०
निरस्ता परिधावन्ति सुखार्हः कृपणा वने || २-६१-१०
"It was not a kindly act by you that you banished my kith and kin, who were worthy
of comforts to wander around in the forest in such a miserable condition."
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति |
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते || २-६१-११
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते || २-६१-११
"Even if Rama comes back in the fifteenth year, it cannot be inferred that Bharata
will abandon the kingdom and the treasury."
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् |
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् || २-६१-१२
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् || २-६१-१२
"There are those who in a ceremony in hour of dead relatives, first feed their
relatives and thereafter, to fulfill their duty, remember to invite the illustrious Twice-born.
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः |
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः || २-६१-१३
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः || २-६१-१३
"The virtuous and the learned Brahmins, who are like unto gods, do not accept
afterwards even food as delicious as ambrosia."
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः |
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः || २-६१-१४
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः || २-६१-१४
"The best of Brahmins in their wisdom, will not accept what remains of the food of
which other Brahmins have partaken, regarding it as a bull shorn of its horns."
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते |
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमंस्यते || २-६१-१५
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमंस्यते || २-६१-१५
"O, king! Why not the eldest and the best brother refuse to accept the kingdom
enjoyed by the younger brother?"
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति |
एवम् एव नर व्याघ्रः पर लीढम् न मंस्यते || २-६१-१६
एवम् एव नर व्याघ्रः पर लीढम् न मंस्यते || २-६१-१६
"A tiger does not wish to share a part of food eaten by another animal. In the same
manner, Rama the tiger among men may not accept that which has been enjoyed by another."
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः |
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे || २-६१-१७
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे || २-६१-१७
"Oblations, clarified butter, leavings of an offering, sacred grass and sacrificial
posts made of trunk of Khadira tree, once used, are not put to use again in a sacrifice."
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव |
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् || २-६१-१८
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् || २-६१-१८
"Thus, Rama cannot accept the kingdom taken away by other, as those not accepting an
ambrosia whose essence has been taken away or as in a sacrifice, stalks of Soma plant (from which a
beverage called Soma is prepared) are lost."
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति |
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् || २-६१-१९
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् || २-६१-१९
"Rama will not go through such a type of dishonour, as a strong tiger does not
endure even touching of its tail."
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे |
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् || २-६१-२०
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् || २-६१-२०
"Even if all the worlds combine together in a great battle, they cannot stir up fear
in him. The virtuous minded Rama will provide righteousness to the people with
unrighteousness."
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः |
युगान्त इव भूतानि सागरानपि निर्दहेत् || २-६१-२१
युगान्त इव भूतानि सागरानपि निर्दहेत् || २-६१-२१
"Rama with great prowess and with his mighty arms can surely burn up all beings and
even the ocean itself by his golden arrows; like at the time of destruction of the world."
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः |
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा || २-६१-२२
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा || २-६१-२२
"That excellent man with such a lion's strength and with eyes like those of a bull
was ruined indeed by his own father, like killing its child-fish by an adult fish."
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः |
यदि ते धर्म निरते त्वया पुत्रे विवासिते || २-६१-२३
यदि ते धर्म निरते त्वया पुत्रे विवासिते || २-६१-२३
"A son, who is devoted to righteousness, has been sent to exile by you. Is it a
right thing for you, as seen by scriptures or is it an eternal conduct as practiced by the Twice
born?"
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः |
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते || २-६१-२४
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते || २-६१-२४
"O, king! A husband is a chief refuge for a woman. Her second refuge is a son. The
third refuge is her near-relative. There is no fourth one here."
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः |
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया || २-६१-२५
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया || २-६१-२५
"Among those three refuges, you do not indeed exist. Rama on his part took refuge in
a forest and I do not wish to go there. Thus, I have been ruined in all ways, by you."
हतम् त्वया राज्यम् इदम् सराष्ट्रम् |
हतः तथा आत्मा सह मन्त्रिभिः च |
हता सपुत्रा अस्मि हताः च पौराः |
सुतः च भार्या च तव प्रहृष्टौ || २-६१-२६
हतः तथा आत्मा सह मन्त्रिभिः च |
हता सपुत्रा अस्मि हताः च पौराः |
सुतः च भार्या च तव प्रहृष्टौ || २-६१-२६
"This kingdom along with neighboring states has been ruined by you. You yourself
along with ministers have been ruined. I along with my son are ruined. Citizens too are ruined.
Your son Bharata and your wife Kaikeyi only are delighted."
इमाम् गिरम् दारुण शब्द संश्रिताम् |
निशम्य राजा अपि मुमोह दुह्खितः |
ततः स शोकम् प्रविवेश पार्थिवः |
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् || २-६१-२७
निशम्य राजा अपि मुमोह दुह्खितः |
ततः स शोकम् प्रविवेश पार्थिवः |
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् || २-६१-२७
Hearing the aforesaid voice of Kausalya, consisting of her cruel words, the king
also being distressed, became disillusioned. Thereafter, the king then looking back on his own evil
act, was entangled in grief
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकषष्टितमः सर्गः