अयोध्या-काण्ड > दशरथ, कौशल्या का विलाप और सारथि सुमंत्र का समझाना
Sumantra was unable to console Kausalya, who lied on the floor due to her extreme
grief over her separation from Rama, even though he tries to avert her grief by telling her that
Rama can reside in the forest delightfully, by warding off his agony.
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः |
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् || २-६०-१
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् || २-६०-१
Then, Kausalya, trembling again and again, as though possessed by a spirit, and
lying on the floor without proper disposition of mind, spoke to Sumantra as follows:
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः |
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् || २-६०-२
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् || २-६०-२
"Wherever Rama, Seetha and Lakshmana are there, take me to them. Without them, I do
not cherish to live here even for a moment."
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि |
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् || २-६०-३
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् || २-६०-३
"Turn back the chariot quickly. Take also myself to the forest of Dandaka. Now, if I
do not go after them, I shall enter the Death's abode."
बाष्प वेगौपहतया स वाचा सज्जमानया |
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् || २-६०-४
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् || २-६०-४
Sumantra with joined palms and with a voice choked with tears and in faint accents,
consoling Kausalya, spoke these words to her.
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा |
व्यवधूय च सम्तापम् वने वत्स्यति राघवः || २-६०-५
व्यवधूय च सम्तापम् वने वत्स्यति राघवः || २-६०-५
"Abandon grief, delusion and haste born of affliction. Rama, can reside in the
forest, warding off anguish."
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने |
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः || २-६०-६
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः || २-६०-६
"Lakshmana too, knowing about a righteous conduct, having subdued his senses and
serving the feet of Rama in the forest, is propitiating the other world."
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव |
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा || २-६०-७
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा || २-६०-७
"Seetha, getting a dwelling place resembling a house even in a lonely forest, her
mind encamped in Rama and being fearless, is acquiring confidence.
न अस्या दैन्यम् कृतम् किंचित् सुसूक्ष्मम् अपि लक्षये |
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा || २-६०-८
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा || २-६०-८
"Not even very minute depression, even a little, is seen developed in Seetha. It
appears to me as though Seetha is accustomed to so many exiles."
नगर उपवनम् गत्वा यथा स्म रमते पुरा |
तथैव रमते सीता निर्जनेषु वनेष्व् अपि || २-६०-९
तथैव रमते सीता निर्जनेषु वनेष्व् अपि || २-६०-९
"Seetha is taking delight in the desolate forests in the same manner as she was
earlier enjoying in visiting gardens in the city."
बाला इव रमते सीता बाल चन्द्र निभ आनना |
रामा रामे हि अदीन आत्मा विजने अपि वने सती || २-६०-१०
रामा रामे हि अदीन आत्मा विजने अपि वने सती || २-६०-१०
"Seetha, a charming woman with her face resembling a full moon and with her mind
absorbed in Rama, even though staying in a lonely forest, is enjoying it like a little girl."
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् |
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् || २-६०-११
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् || २-६०-११
"Seetha's heart is directed towards Rama. Her life also is dependent on him. Even if
Ayodhya is without Rama, then it becomes a forest to her."
परि पृच्चति वैदेही ग्रामामः च नगराणि च |
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि || २-६०-१२
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती |
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता || २-६०-१३
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि || २-६०-१२
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती |
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता || २-६०-१३
"As if only a couple of miles away from Ayodhya and as being in a garden there,
Seetha on seeing villages, towns, movement of rivers, and various types of trees, enquires with
Rama or Lakshmana and Knows well about them."
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् |
कैकेयीसंश्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् || २-६०-१४
कैकेयीसंश्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् || २-६०-१४
"I am remembering only these incidents about Seetha. It does not flash to my mind
now of the words hurriedly spoken of by Seetha about Kaikeyi."
ध्वंसयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् |
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् || २-६०-१५
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् || २-६०-१५
Expunging the remarks spoken by Seetha about Kaikeyi coming almost nearer to his
lips by inadvertence, Sumantra spoke only delightful and sweet words to Kausalya.
अध्वना वात वेगेन सम्भ्रमेण आतपेन च |
न हि गच्चति वैदेह्याः चन्द्र अंशु सदृशी प्रभा || २-६०-१६
न हि गच्चति वैदेह्याः चन्द्र अंशु सदृशी प्रभा || २-६०-१६
"Seetha's radiance resembling a moon's gleam is not fading away due to her travel in
the forest or due to the velocity of wind or because of her bewilderment or due to heat of the
sun."
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् |
वदनम् तत् वदान्याया वैदेह्या न विकम्पते || २-६०-१७
वदनम् तत् वदान्याया वैदेह्या न विकम्पते || २-६०-१७
"That face of altruistic Seetha resembling a lotus flower, whose lustre is similar
to that of a full moon, did not become changed."
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ |
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ || २-६०-१८
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ || २-६०-१८
"Her feet, which even though no longer painted with vermilion, still looks red as
Alakta (red juice obtained from resin of certain trees), with lustre equal to that of red lotus
buds."
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी |
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा || २-६०-१९
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा || २-६०-१९
"Seetha, sporting her tinkling anklets, walks playfully. Even now, Seetha dons her
ornaments, as a mark of Her passion towards Rama."
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता |
न आहारयति सम्त्रासम् बाहू रामस्य संश्रिता || २-६०-२०
न आहारयति सम्त्रासम् बाहू रामस्य संश्रिता || २-६०-२०
"Seetha who stays in the forest, takes refuge in the arms of Rama and hence does not
give Herself to fear, even by seeing an elephant or a lion or a tiger."
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः |
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् || २-६०-२१
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् || २-६०-२१
"There is no need to pity them nor us nor the king too. This story will thrive in
the world forever."
विधूय शोकम् परिहृष्ट मानसा |
महर्षि याते पथि सुव्यवस्थिताः |
वने रता वन्य फल अशनाः पितुः |
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते || २-६०-२२
महर्षि याते पथि सुव्यवस्थिताः |
वने रता वन्य फल अशनाः पितुः |
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते || २-६०-२२
"Abandoning grief, possessing cheerful minds, settling well in the path followed by
great sages, delighting in the forest-life and eating fruits of the forest, they are keeping up the
promise given to their father."
तथा अपि सूतेन सुयुक्त वादिना |
निवार्यमाणा सुत शोक कर्शिता |
न चैव देवी विरराम कूजितात् |
प्रिय इति पुत्र इति च राघव इति च || २-६०-२३
निवार्यमाणा सुत शोक कर्शिता |
न चैव देवी विरराम कूजितात् |
प्रिय इति पुत्र इति च राघव इति च || २-६०-२३
Even if averted thus by Sumantra, who is speaking appropriately well, being
emaciated by sorrow for her son, could not stop crying, "O, my dear son Rama!"
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे ष्ष्टितमः सर्गः