अयोध्या-काण्ड > राम का वन गमन की आगया को स्वीकार करना व कौशल्या से आज्ञा लेने जाना



Rama on hearing the harsh and cruel words of Kaikeyi remains unruffled. He asks Kaikeyi sorrowfuly about the reason the king did not speak to him directly about the matter. He then immediately decides to leave for forest after duly saluting the king and Kaikeyi. On the way to forest He desires to visit his mother and Sita and inform them of his decision.
तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् |
श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् || २-१९-१
Rama the annihilator of enemies heard those harsh and deadly words but was unruffled. He spoke these words to Kaikeyi.
एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः |
जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् || २-१९-२
"Let it be, as you said it. I shall fulfil the king's promise, go to the forest from here to reside there, wearing braided hair and covered with a hide."
इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः |
न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः || २-१९-३
"But I want to know why the king, the inviolable and the subduer of enemies, is not greeting me today as before."
मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः |
यास्यामि भव सुप्रीता वनम् चीर जटा धरः || २-१९-४
"Oh, queen! you need not be indignant. I am telling before you that I shall go to the forest, wearing rags and braided hair. Become delighted well."
हितेन गुरुणा पित्रा क्ऱ्तज्ञेन न्ऱ्पेण च |
नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् || २-१९-५
"How can I not do faithfully an action dear to my father, as commanded by him as well-wisher, venerable man, as person with right conduct and as king."
अलीकम् मानसम् तु एकम् ह्ऱ्दयम् दहति इव मे |
स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् || २-१९-६
"My heart is burning indeed with one sorrowful feeling that king himself has not informed me about Bharata's coronation."
अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च |
ह्ऱ्ष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः || २-१९-७
"Without being asked, I myself would have gladly offered even Sita with kingdom, even my life, loved ones and wealth."
किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः |
तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् || २-१९-८
"Being directed by king, who is my father himself, how much more should I tell that I can give everything to Bharata, duly obeying father's promise to fulfil your beloved desire."
तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः |
वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति || २-१९-९
"That is why, you console him. Why indeed the king is thus slowly shedding tears, with eyes gazed upon the floor?"
गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः |
भरतम् मातुल कुलात् अद्य एव न्ऱ्प शासनात् || २-१९-१०
"Let messengers go now itself on fleet horses to bring Bharata from maternal uncle's house as per orders of the king."
दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः |
अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश || २-१९-११
"Immediately, I shall go to live in forest of Dandaka for fourteen years, without reflecting on whether my father's words are right or wrong."
सा ह्ऱ्ष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी |
प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् || २-१९-१२
Hearing Rama's words, Kaikeyi felt glad that he would certainly go and urged him to make haste at once.
एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः |
भरतम् मातुल कुलात् उपावर्तयितुम् नराः || २-१९-१३
"Let it be so. Messengers can go on horses having rapid speed, to bring back Bharata from his maternal uncle's house."
तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् |
राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि || २-१९-१४
"But I think it is not quite appropriate for you who are enthusiastic to go to forest, to delay further."
व्रीडा अन्वितः स्वयम् यच् च न्ऱ्पः त्वाम् न अभिभाषते |
न एतत् किंचिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् || २-१९-१५
"It is nothing but shyness that the king is not able to speak to you. Oh Rama, the best of men! Do not worry about it."
यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् |
पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा || २-१९-१६
"Oh, Rama! Your father will neither take his bath nor eat a meal until you leave the city for the forest immediately.
धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः |
मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते || २-१९-१७
Hearing these words, the king saying "what a pity! How much misery!" was overwhelmed with sorrow, fainted and fell in that couch adorned with gold.
रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः |
कशया इव आहतः वाजी वनम् गन्तुम् क्ऱ्त त्वरः || २-१९-१८
Rama lifted up the king and soon got hurried up to leave for the forest he was again instigated by Kaikeyi as a horse was hit by a whip.
तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् |
श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् || २-१९-१९
Rama after hearing that vulgar woman's words, which were harsh and having consequence, was unruffled and spoke these words to Kaikeyi.
न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे |
विद्धि माम् ऱ्षिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् || २-१९-२०
"Oh queen! I am not concerned with wealth. I want to receive the world hospitable. Know me as equal to a sage, abiding in righteousness alone."
यद् अत्रभवतः किंचित् शक्यम् कर्तुम् प्रियम् मया |
प्राणान् अपि परित्यज्य सर्वथा क्ऱ्तम् एव तत् || २-१९-२१
"If I have to do whatever action is dearer to my revered father, that action is just done in all respects even by renouncing life."
न हि अतः धर्म चरणम् किंचित् अस्ति महत्तरम् |
यथा पितरि शुश्रूषा तस्य वा वचन क्रिया || २-१९-२२
"There is not indeed anything of greater performance of duty than doing service to father or than doing what he commands."
अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् |
वने वत्स्यामि विजने वर्षाणि इह चतुर् दश || २-१९-२३
"Even if our reverent father does not tell me, I shall reside in the forest, devoid of people, now for fourteen years as per your word."
न नूनम् मयि कैकेयि किंचित् आशंससे गुणम् |
यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती || २-१९-२४
" In the matter of coronation of Bharata, you told Dasaratha and not to me, even though you had every authority to tell, me directly. By this, it is known that you have not seen any merit in me. It is certain!"
यावन् मातरम् आप्ऱ्च्चे सीताम् च अनुनयाम्य् अहम् |
ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् || २-१९-२५
" Today itself, I shall go to the forest of Dandaka after bidding, farewell to my mother and also after consoling Sita."
भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा |
तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः || २-१९-२६
"While ruling the kingdom, see that Bharata serves our father well. It is indeed an age-old practice."
स रामस्य वचः श्रुत्वा भ्ऱ्शम् दुह्ख हतः पिता |
शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् || २-१९-२७
Dasaratha after hearing Rama's words was hurt very much with grief was unable to talk and wept loudly.
वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा |
कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः || २-१९-२८
That Rama, with great brilliance, came out, after duly offering obeisance to the feet of his father who was fainted and also to the feet of that vulgar Kaikeyi.
स रामः पितरम् क्ऱ्त्वा कैकेयीम् च प्रदक्षिणम् |
निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्ऱ्ज् जनम् || २-१९-२९
Rama made circumambulatory salutation to his father as well as Kaikeyi, left that palace and saw his friends.
तम् बाष्प परिपूर्ण अक्षः प्ऱ्ष्ठतः अनुजगाम ह |
लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः || २-१९-३०
Lakshmana, the son of Sumitra, felt very angry with his eyes filled with tears and accompanied behind Rama.
आभिषेचनिकम् भाण्डम् क्ऱ्त्वा रामः प्रदक्षिणम् |
शनैः जगाम सापेक्षो द्ऱ्ष्टिम् तत्र अविचालयन् || २-१९-३१
Rama did a circumbulatory salutation around the auspicious materials collected for the propound coronation and having fixed his attention respectfully on them, moved away slowly.
न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति |
लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा || २-१९-३२
As Rama was a pleasing personality, he was loved by all the people. The loss of kingdom could not diminish such a great splendour of Rama as a night cannot diminish the splendour of the moon.
न वनम् गन्तु कामस्य त्यजतः च वसुंधराम् |
सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया || २-१९-३३
In that Rama, who was leaving the kingdom after having decided to go to the forest, there was no perturbation of mind in him like in an ascetic who is beyond worldly pain and pleasure.
प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते |
विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् || २-१९-३४
धारयन् मनसा दुह्खम् इन्द्रियाणि निग्ऱ्ह्य च |
प्रविवेश आत्मवान् वेश्म मातुर प्रिय शंसिवान् || २-१९-३५
Rama, the man of great courage, refused fans and umbrella, sent away his friends, chariot and citizens kept back sorrow in his mind, subdued his senses and entered his mother's house to inform the unpleasant news.
सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः |
नालक्षयत् रामस्य किंचिदाकारमानने || २-१९-३६
The people adjacent to Rama could not visualise any change in the face of Rama who was dignified and truthful in his words.
उचितम् च महाबाहुर्न जहौ हर्षमात्मनः |
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् || २-१९-३७
Rama did not lose his natural joy, as an autumnal moon with lofty rays does not lose its natural splendour.
वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् |
मातुस्समीपं धीरात्मा प्रविवेश महायशाः || २-१७-३८
Rama with his courageous spirit and of great fame, paying his respects to the people with his sweet words, went nearer to his mother.
तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः |
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् || २-१९-३९
Lakshmana, who got virtues equal to Rama, who was having great heroic valour and who was the brother, kept the grief within himself and went along with Rama.
प्रविश्य वेश्म अतिभ्ऱ्शम् मुदा अन्वितम् |
समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् |
न चैव रामः अत्र जगाम विक्रियाम् |
सुह्ऱ्ज् जनस्य आत्म विपत्ति शन्कया || २-१९-४०
When Rama entered, Kausalya's palace was filled with great joy. At that time, Rama did not show any displeasure for the mihlap occurred in truth. He behaved like that because he had doubted about the possible shock to his friends even of fear of their life, if he showed any perturabation.
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ||