बाल-काण्ड > कन्यायों कि विदाई, राह में परशुराम से बारात का मिलन
Parashu Rama confronts the wedding party that is returning to Ayodhya from
Mithila. On his very entry, the atmosphere becomes pell-mell and a whirlwind ensues.
Expecting some problem from this Parashu Rama, the sages like Vashishta and others starts
to receive him in a peaceable manner. Not caring anyone around Parashu Rama starts a
dialogue with Dasharatha Rama.
|
अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः |
आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् || १-७४-१
आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् || १-७४-१
When that night is elapsing into the wee hours of next day, then the eminent-saint
Vishvamitra on asking for the leave of absence from those kings, Dasharatha and Janaka, and from
both Rama and Lakshmana, he set out to northern mountains, namely Himalayas. [1-74-1]
विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् |
आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् || १-७४-२
आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् || १-७४-२
When Vishvamitra departed that ruler to the delight of people, namely Dasharatha,
on asking leave of absence with king Janaka who outvies bodily affairs, promptly set forth for
the city of Ayodhya. [1-74-2]
अथ राजा विदेहानाम् ददौ कन्या धनम् बहु |
गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः || १-७४-३
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च |
हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् || १-७४-४
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् |
गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः || १-७४-३
कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च |
हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् || १-७४-४
ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् |
Then that king Janaka of Mithila, the one from Videha lineage, gave innumerable
patrimonial riches. He has also given umpteen number of cows, millions of excellent shawls and
silk dresses, and elephants, horses, chariots, foot soldiers, besides hundreds of highly
decorated girls, divine in their mien, as unexcelled chambermaids and handmaidens to the brides.
[1-74-3, 4, 5a]
हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च || १-७४-५
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् |
ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् |
King Janaka gave beau idéal bridal riches in gold, silver, pearls and corals even,
for he is very highly gladdened as Seetha's marriage came true. [1-74-5b, 6a]
दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् || १-७४-६
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः |
प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः |
Having given many kinds of bridal gifts and having accompanied his daughters for a
distance, then having received a bid adieu from Dasharatha, that sovereign of Mithila, Janaka,
re-entered is own palace in Mithila. [1-74-6, 7a]
राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः || १-७४-७
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः |
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः |
Even the king Dasharatha, the sovereign of Ayodhya proceeded with his noble-souled
sons, keeping all the sages in the fore, while his forces followed him. [1-74-7b, 8a]
गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् || १-७४-८
घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः |
घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः |
But while going with the assemblages of sages and with young Raghava-s, namely
Rama, Lakshmana, Bharata, Shatrughna, the sky-bound birds started to screech with startling voice
from all around facing that tigerly-man Dasharatha. [1-74-8b, 9a]
भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् || १-७४-९
तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत |
तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत |
Also thus, all of the earth bound animals are going his leftward, and on seeing
this, albeit he is a tigerly king he is perplexed, and particularly asked Vashishta. [1-74-9b,
10a]
असौंयाः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः || १-७४-१०
किम् इदम् हृदय उत्कंपि मनो मम विषीदति |
किम् इदम् हृदय उत्कंपि मनो मम विषीदति |
"Unpropitious is the starling voicing of birds, whereby my heart is throbbing
down... and propitious is the leftward going of the animals, thereby my heart is throbbing up...
why so?" [1-74-10b, 11a]
राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः || १-७४-११
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् |
उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् |
On hearing all that is said by king Dasharatha, the instinctual sage Vashishta
said this sentence in a soothing voice, "I will tell apart the result of these auguries...
[1-74-11b, 12a]
उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् || १-७४-१२
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् |
मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् |
"The shrieks voiced by the birds are foretokening the forthcoming providential and
perilous trepidation, but the behaviour of these animals is betokening it as mitigable... hence,
let this consternation be forsaken... [1-74-12b, 13a]
तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह || १-७४-१३
कंपयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् |
कंपयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् |
While they are discussing among themselves, a whirlwind started to whirligig
there, as though to shake the earth and shatter all gigantic trees. [1-74-13b, 14a]
तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः || १-७४-१४
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् |
भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् |
Murkiness enshrouded the sun, thus everyone is unaware of quarters, a sandstorm
enwrapped that army, by which it has become as though ensorcelled. [1-74-14b, 15a]
वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा || १-७४-१५
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् |
स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् |
Then Vashishta and the other sages, the king Dasharatha along with his sons
remained there with animation, and everything and every other one available there has become
inanimate. [1-74-15b, 16a]
तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः || १-७४-१६
ददर्श भीम संकाशम् जटा मण्डल धारिणम् |
भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् || १-७४-१७
कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् |
ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः || १-७४-१८
स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् |
प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् || १-७४-१९
ददर्श भीम संकाशम् जटा मण्डल धारिणम् |
भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् || १-७४-१७
कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् |
ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः || १-७४-१८
स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् |
प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् || १-७४-१९
In that catastrophic darkness, that sand-muffled military of king Dasharatha has
seen the son of Sage Jamadagni, namely Bhaargava Rama, the subjugator of kings of kings. He
appeared calamitous in his look by wearing tufty matted and unruly head-hair, an unassailable one
like Mt. Kailash, an unbearable one like the Epoch-End-Fire, irradiant with his own radiance,
hence imperceivable for commoners, and such as he is, he clinched an axe on his right shoulder
and clasped a bow in his left hand, that in simile is like a congeries of electroluminescence,
and handling an arrow which is as if ready to electrocute, and he vied in his overall look with
the devastator of triple cities, namely God Shiva. [1-74-16b, 17, 18, 19]
तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् |
वसिष्ठ प्रमुखा विप्रा जप होम परायणाः || १-७४-२०
संगता मुनयः सर्वे संजजल्पुः अथो मिथः |
वसिष्ठ प्रमुखा विप्रा जप होम परायणाः || १-७४-२०
संगता मुनयः सर्वे संजजल्पुः अथो मिथः |
On seeing him who is perilous in his propensity and flaming like the Ritual-fire,
Vashishta and the other prominent Brahman-s who are the practisers of meditation and
fire-oblations have come together and started to susurrate, up and down. [1-74-20, 21a]
कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति || १-७४-२१
पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः |
क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् || १-७४-२२
पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः |
क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् || १-७४-२२
"Will he eradicate the race of Kshatriya-s even now as he was once envenomed by
the murder of his father, or what... abated is his anger and alleviated is his frenzy previously
when he eliminated Kshatriya-s... but is he really intending to eliminate Kshatriya-s once again,
or what?" Thus, those Brahmans talked among themselves. [1-74-21b, 22]
एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम दर्शनम् |
ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् || १-७४-२३
ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् || १-७४-२३
After their susurrus the sages have approached him, who in his very look is like a
visitation, with oblational water and addressed him with benign words of greeting like, "oh,
Rama, oh, Bhaargava Rama..." [1-74-23]
प्रतिगृह्य तु ताम् पूजाम् ऋषि दत्ताम् प्रतापवान् |
रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत || १-७४-२४
रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत || १-७४-२४
On receiving the deference paid by the sage Vashishta, that inexorable Rama of
Jamadagni started to talk to Rama of Dasharatha. [1-74-24]
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे चतुः सप्ततितमः
सर्गः