सुन्दर-काण्ड > वन में सीता को दयनीय स्थिति में देखना व प्रसन्न होना



Hanuma continues his search in the Ashoka garden for Seetha. He sees an emaciated woman surrounded by demonesses. From Her radiance and manner of clothing etc, Hanuma recognizes Her to be Seetha.

स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् |
अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत || ५-१५-१
That Hanuma being there, seeing and searching for Seetha, observing all that land, explored the garden.
सन्तान कलताभिः च पादपैर् उपशोभिताम् |
दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् || ५-१५-२
ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् |
हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् || ५-१५-३
कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् |
बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् || ५-१५-४
सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः |
पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् || ५-१५-५
प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत |
निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् || ५-१५-६
विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतंसकैः |
आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः || ५-१५-७
पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् |
कर्णिकारैः कुसुमितैः किंशुकैः च सुपुष्पितैः || ५-१५-८
That Hanuma being there observed closely that Ashoka garden shone by Santanaka creepers, Santana trees with heavenly aroma and juice, well decorated in all directions equalling the garden of Nandana, surrounded by animals and birds, congested with mansions and palaces, resounded with the notes of cuckoos, decorated with wells having golden water lilies, lotuses and with many chairs and carpets; with many sub-terrain houses, beautiful trees, with trees with flowers of all seasons and with fruit, with the radiance of raising sun, by the glory of ashoka trees in bloom, as though radiant as though being made to be with branches without leaves, by hundreds of birds perching again and again, Ashoka trees with wonderful flowers as head decoration, with flowers spread till the roots destroying leaves, with weight of groups of flowers as touching the earth with karnolaara trees; in blossom with Kimkusa trees in full blossom.
स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः |
पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा || ५-१५-९
विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः |
By the radiance of those trees that region was as though lit in all directions. Punnaaga trees with flatted roots and in full blossom, Saptaparna trees Campaka and Uddalaka trees were shining.
शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः || ५-१५-१०
नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः |
There in that garden of Ashoka there were thousands of Ashoka trees some equalling gold, some equalling fire, some equalling the precious stone Niila and Anjana.
नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा || ५-१५-११
अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् |
द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् || ५-१५-१२
पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा |
सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः || ५-१५-१३
नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः |
अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् || ५-१५-१४
Like the garden of Nandana, a celestial garden, wonderful like Caitraratham, a garden of Kubera, surpassing all, unfathomable, an excellent one, a beautiful one consisting of glory together with flowers like clusters of stars, like a second sky wonderful with flowers, like hundreds of diamonds, like a second ocean with flowers of all seasons, spread with trees having the smell of honey, beautiful with groups of animals of various sounds, diffused with many smells with an auspicious soul pleasing smell.
शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् |
अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः || ५-१५-१५
स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् |
मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् || ५-१५-१६
प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् |
मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया || ५-१५-१७
विमलम् प्रांशु भावत्वाद् उल्लिखन्तम् इव अम्बरम् |
That monkey warrior Hanuma saw not far away in that Ashoka garden, in the middle, a lofty temple filled with fragrance like a second Gandhamadana Mountain, standing by a thousand pillars, white like Mount Kailaasa with stairs made of corals with platforms made of refined gold as though radiant with glory, clear and because of being tall as though scraping the sky.
ततो मलिन सम्वीताम् राक्षसीभिः समावृताम् || ५-१५-१८
उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः |
ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् || ५-१५-१९
Thereafter Hanuma saw Seetha wearing a soiled garment, surrounded by rakshasa women, emaciated due to fasting, looking miserable, sighing again and again, like the pure crescent moon at the beginning of a bright fortnight.
मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् |
पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः || ५-१५-२०
With a form that slowly came out like a tongue of fire, of beautiful radiance covered by smoke.
पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा |
सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् || ५-१५-२१
Covered by a single best cloth of yellow colour, which was wrinkled, without any decorations like a lotus plant without lotuses, together with mud.
व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् |
ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् || ५-१५-२२
Bashful, tortured by sorrow worn out in a pitiable condition like the constellation Rohini, pressed by the planet mars.
अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च |
शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् || ५-१५-२३
With a face full of tears in a pitiable condition, emaciated due to not taking food, immersed in thought with gloom, always in a pitiable state, surrendering to sorrow.
प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् |
स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव || ५-१५-२४
Not seeing dear people, seeing groups of demonesses, like a female deer loosing her own herd surrounded by group of hounds.
नील नाग आभया वेण्या जघनम् गतया एकया |
नीलया नीरदापाये वनराज्या महीमिव || ५-१५-२५
सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् |
With a braid with the radiance of a single black serpent reaching hinder part, like the earth with dark green groups of trees during the end of rainy season, deserving of comforts, tormented by grief, not accustomed to calamities.
ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् || ५-१५-२६
तर्कयाम् आस सीता इति कारणैः उपपादिभिः |
Observing that woman with wide eyes, very untidy, emaciated, Hanuma thought that this is indeed Seetha on logical grounds.
ह्रियमाणा तदा तेन रक्षसा काम रूपिणा || ५-१५-२७
यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना |
Then, while being abducted by that rakshasa with the ability to assume desired form in whatever way, She was seen, this woman has the same form.
पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् || ५-१५-२८
कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः |
ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् || ५-१५-२९
सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा |
Hanuma saw Seetha with a face like full moon, with beautiful eyebrows, with graceful rounded breasts, by the radiance making all directions without darkness, goddess like with black hair, with lips like bimba fruit, with a good waist, very firm, with eyes like lotus petals, like Rati the consort of god of love.
इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव || ५-१५-३०
भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् |
As the light of full moon, dear to all world, like an ascetic woman leading austere life sitting on bare ground with a good body.
निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव || ५-१५-३१
शोक जालेन महता विततेन न राजतीम् |
Sighing a lot like the consort of lord of serpents in fright, not radiant by sorrow which was great and extensive.
संसक्ताम् धूम जालेन शिखाम् इव विभावसोः || ५-१५-३२
ताम् स्मृतीम् इव संदिघ्दाम् ऋद्धिम् निपतिताम् इव |
Hanuma saw Her like a tongue of fire mixed with column of smoke, like an intellect together with doubts, like a cast away treasure.
विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव || ५-१५-३३
स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव |
Like shattered faith, like frustrated hope, like success together with obstacles, like an impure mind.
अभूतेन अपवादेन कीर्तिम् निपतिताम् इव || ५-१५-३४
राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् |
Like fame that has fallen down by a false scandal, tortured by the obstruction caused to Rama, emaciated due to the abduction by Ravana.
अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः || ५-१५-३५
बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा |
वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः || ५-१५-३६
With eyes like those of a young doe full of tears, with black and oblique eye-brows, with a cheerless countenance, seeing there and there, being helpless, sighing again and again.
मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् |
प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् || ५-१५-३७
Wearing a coat of dust, pitiable one, although suited for decorations undecorated, like the radiance of the moon, the lord of stars, covered by black clouds.
तस्य संदिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु |
आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव || ५-१५-३८
Seeing Seetha like knowledge in ruin for want of repeated study, that Hanuma's mind got repeatedly doubtful.
दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् |
संस्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् || ५-१५-३९
Hanuma recognized with great sorrow Seetha not decorated, like a sentence which got a different meaning being devoid of culture.
ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् |
तर्कयाम् आस सीता इति कारणैः उपपादयन् || ५-१५-४०
Seeing that princess, the wide eyed one, blameless one, Hanuma reasoned her to be Seetha for the following reasons.
वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् |
तानि आभरण जालानि गात्र शोभीनि अलक्षयत् || ५-१५-४१
सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसंस्थितौ |
मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च || ५-१५-४२
श्यामानि चिर युक्तत्वात् तथा संस्थानवन्ति च |
Then Hanuma saw whatever groups of jewellery of Seetha on various parts Rama spoke, those charming Her limbs, well made earrings, well fitting Svadamstras and ornaments wonderful with diamonds on the limbs of Her hands, belonging to body for long time, blackened and making marks on body.
तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् || ५-१५-४३
तत्र यानि अवहीनानि तानि अहम् न उपलक्षये |
यानि अस्या न अवहीनानि तानि इमानि न संशयः || ५-१५-४४
"I think all these to be same about which Rama spoke; among them whatever have been worn out those I will not see; whatever jewels of Her are not worn out these are they - no doubt."
पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् |
उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः || ५-१५-४५
That upper garment yellow with a shine like a golden plate, auspicious one, being dropped had been seen caught in a tree then by vanaras.
भूषणानि च मुख्यानि दृष्टानि धरणी तले |
अनया एव अपविद्धानि स्वनवन्ति महान्ति च || ५-१५-४६
"Dropped on the earth by Her, ornaments also great and important, those making sound have been seen."
इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् |
तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् || ५-१५-४७
"This cloth being worn for a long time has worn out a lot, even then definitely it is of the same colour, like the other upper garment; in the same way this is glorious."
इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया |
प्रनष्टा अपि सती यस्य मनसो न प्रणश्यति || ५-१५-४८
"This She of golden colour is indeed Rama's dear wife; who ever Seetha the chaste one, even though not seen, is not gone from Rama's heart."
इयम् सा यत् कृते रामः चतुर्भिः परितप्यते |
कारुण्येन आनृशंस्येन शोकेन मदनेन च || ५-१५-४९
स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशंस्यतः |
पत्नी नष्टा इति शोकेन प्रियेति मदनेन च || ५-१५-५०
"This is She for whose sake Rama tormented in four ways from compassion from pity from grief from love; (thinking that) a woman has disappeared from compassion, depending on him from pity, wife has been lost from grief, a dear one from love."
अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् |
रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा || ५-१५-५१
"In whatever way is this lady's appearance, elegance of major and minor limbs, in the same way is Rama's. In whatever way His appearance, in the same way is this black-eyed one's appearance."
अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् |
तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति || ५-१५-५२
"This lady's heart is in Rama, His heart is firmly in Her, for that reason She and that noble Rama are able to live even for a moment."
दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् |
सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति || ५-१५-५३
"Lord Rama losing Her has done an impossible task in that He still preserved His body, in that He did not die from grief."
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः |
जगाम मनसा रामम् प्रशशंस च तम् प्रभुम् || ५-१५-५४
Hanuma, then seeing Seetha became happy thus and went by mind to Rama and also praised that Lord.
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चदशः सर्गः