सुन्दर-काण्ड > अशोक वाटिका में प्रवेश



Hanuma enters the Ashoka garden and observes its beauty. He starts looking for Seetha in the garden. He thinks that Seetha would definitely come to that garden if she were to be alive.

स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् |
अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः || ५-१४-१
That Hanuma with great resplendence thought for a moment, obtained that Ashoka garden by mind and jumped from the compound wall of that house.
स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः |
पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् || ५-१४-२
सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् |
उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि || ५-१४-३
That great Hanuma with joyful limbs, being on enclosure wall saw various trees such as Sal, beautiful Ashoka, Champaka full of flowers, Uddalaka, Naga, mango trees with their fruit in the colour of the snout of a monkey, in full blossom at the start of the spring.
अथ आम्र वण संचन्नाम् लता शत समावृताम् |
ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् || ५-१४-४
Thereafter Hanuma flew like a Naracha arrow released from bow string, toward the garden covered by mango trees and surrounded by hundreds of creepers.
स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् |
राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् || ५-१४-५
विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् |
उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः || ५-१४-६
वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः |
कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् || ५-१४-७
प्रहृष्ट मनुजे कले मृग पक्षि समाकुले |
मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् || ५-१४-८
That Hanuma the simian, saw on entering that garden filled with happy humans, animals and birds with varied hues during spring, resounded by birds, with trees made of silver, made of gold, surrounded everywhere by birds and groups of animals; wonderful with wonderful trees equaling the Sun at sunrise together with trees of various kinds which obtained flowers and fruits, served daily by Cuckoos and by dragon flies, resounded by peacocks in heat and with groups of birds of various kinds.
मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् |
सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः || ५-१४-९
Hanuma searching the royal daughter Seetha with excellent limbs and without blame, woke up birds in comfortable sleep.
उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः |
अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः || ५-१४-१०
Trees hit by wings of groups of birds in flight shed showers of flowers of various colours and of various kinds.
पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः |
अशोक वनिका मध्ये यथा पुष्पमयो गिरिः || ५-१४-११
The son of Lord Vayu, Hanuma sprinkled with flowers shone like a mountain of flowers in the middle of Ashoka garden.
दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् |
द्ऱ्ष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे || ५-१४-१२
Seeing Hanuma running in all directions and being in the middle of trees, all living creatures thought Him to be Vasanta, the lord of spring.
वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः |
रराज वसुधा तत्र प्रमदा इव विभूषिता || ५-१४-१३
There the Earth sprinkled by flowers of various kinds which fell down from trees shone like a well decorated woman.
तरस्विना ते तरवः तरसा अभिप्रकम्पिताः |
कुसुमानि विचित्राणि सस्ऱ्जुः कपिना तदा || ५-१४-१४
Then those trees, shaken by the might of Hanuma the mighty one, showered wonderful flowers.
निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः |
निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः || ५-१४-१५
The trees with their branches, removed leaves with fallen down fruits and flowers were like defeated gamblers with their clothes and jewellery kept down.
हनूमता वेगवता कम्पिताः ते नग उत्तमाः |
पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः || ५-१४-१६
The excellent trees shining with best flowers fell down instantly flowers, leaves and fruits.
विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः |
बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः || ५-१४-१७
All those trees losing groups of birds became being a resort to branches only like trees shook by wind.
विधूत केशी युवतिर् यथा मृदित वर्णिका |
निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता || ५-१४-१८
तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता |
बभूव अशोक वनिका प्रभग्न वर पादपा || ५-१४-१९
Hit by Hanuma's tail, hands and feet, Ashoka garden with broken best trees became like a young woman with disturbed hair, with effaced sandal paste, with her auspicious teeth and lips drunk from and wounded by nails and by teeth.
महा लतानाम् दामानि व्यधमत् तरसा कपिः |
यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः || ५-१४-२०
Hanuma broke circles of great creepers by His might like the wind during rainy season, breaking the groups of clouds of mountain Vindhya.
स तत्र मणि भूमीः च राजतीः च मनो रमाः |
तथा कान्चन भूमीः च विचरन् ददृशे कपिः || ५-१४-२१
That Hanuma pacing there saw diamond studded floors, silver inlaid floors, and beautiful gold inlaid floors.
वापीः च विविध आकाराः पूर्णाः परम वारिणा |
महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः || ५-१४-२२
मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः |
कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः || ५-१४-२३
फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः |
नत्यूह रुत सम्घुष्टा हंस सारस नादिताः || ५-१४-२४
दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः |
अम्ऱ्त उपम तोयाभिः शिवाभिर् उपसंस्कृताः || ५-१४-२५
लता शतैर् अवतताः सन्तानक समावृताः |
नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः || ५-१४-२६
Hanuma saw ponds filled with the best waters, together there and there with stairs embedded with diamonds of great value, with pearls and corals as sand, with bottoms made of crystal and precious stones, shone by trees of golden hue and of wonderful hue at banks containing beds of lotuses in full blossom and lilies, resounded by chakravaka birds nearby, sounded by water fowls, resounded by swans and cranes, together with tall trees, with nectar like waters, with hundreds of auspicious creepers, covered by the flowers of santaana trees, surrounded by various shrubs with middle regions of karaveera and also wells and in various shapes.
ततो अम्बु धर सम्काशम् प्रव्ऱ्द्ध शिखरम् गिरिम् |
विचित्र कूटम् कूटैः च सर्वतः परिवारितम् || ५-१४-२७
शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् |
ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् || ५-१४-२८
Thereafter the monkey warrior Hanuma saw a mountain which was a beautiful mountain in the world, equaling cloud with high peaks, with wonderful peaks surrounded in all directions by peaks, spread by caves and covered by different trees.
ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः |
अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् || ५-१४-२९
जले निपतित अग्रैः च पादपैर् उपशोभिताम् |
वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः || ५-१४-३०
पुनर् आव्ऱ्त्त तोयाम् च ददर्श स महा कपिः |
प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् || ५-१४-३१
Hanuma saw river which fell down from the mountain like a beloved (young wife) who fell down after jumping from the lap of a loved one shone by trees whose ends fell down in water or like a woman in anger being detained by her near and dear. That great Hanuma again saw that river with water, turning back like a beloved woman reaching her beloved again, being reconciled to her beloved one.
तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः |
ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः || ५-१४-३२
The best among vanaras and the son of Vayu, that Hanuma saw near to that mountain, lotus ponds together with many groups of birds.
कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा |
मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् || ५-१४-३३
विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् |
प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा || ५-१४-३४
काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् |
He also saw an artificial pond filled with cold water, with steps embedded with best diamonds, shone by the sand of pearls, wonderful forest with very big buildings made by Vishwakarma, with groups of artificial trees decorated in all directions.
ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः || ५-१४-३५
सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः |
There whatever trees were there with flowers and fruits, all those were together with umbrellas, together with big platforms and with smaller golden platforms.
लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्ऱ्ताम् || ५-१४-३६
काञ्चनीम् शिंशुपाम् एकाम् ददर्श स महा कपिः |
वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः || ५-१४-३७
The monkey warrior Hanuma saw one shimshupaa tree golden in colour covered with many groups of creepers and with many leaves surrounded everywhere with platforms made of gold.
सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च |
सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् || ५-१४-३८
Hanuma saw lands, mountain springs, and some other golden trees equal to fire.
तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः |
अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः || ५-१४-३९
Then the courageous Hanuma thought thus: "Like the sun by the radiance of Mount Meru, by the radiance of those trees, I am of golden colour."
ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् |
किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् || ५-१४-४०
Seeing that shimshupaa tree with groups of trees of golden colour blown by the wind, with the sound of hundreds of tinkle bells, Hanuma got surprised.
स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् |
ताम् आरुह्य महा वेगः शिंशपाम् पर्ण सम्व्ऱ्ताम् || ५-१४-४१
Hanuma with great arms climbing up that shimshupaa tree with well flowered ends, beautiful tree, mature with young shoots and leaves and covered by leaves (thought thus).
इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् |
इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्ऱ्च्चया || ५-१४-४२
"I will see by God's grace, Seetha who is interested in the sight of Sri Rama while she is moving here and there with grief."
अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः |
चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता || ५-१४-४३
This Ashoka garden of evil-souled Ravana is definitely beautiful; it is well decorated by Champaka trees, by sandal trees and by Vakula trees.
इयम् च नलिनी रम्या द्विज सम्घ निषेविता |
इमाम् सा राम महिषी नूनम् एष्यति जानकी || ५-१४-४४
"This pond also served by groups of birds is beautiful; that wife of Sri Rama definitely will come for this pond."
सा राम राम महिषी राघवस्य प्रिया सदा |
वन संचार कुशला नूनम् एष्यति जानकी || ५-१४-४५
"The wife of Sri Rama dear to Sri Rama, a chaste wife, soul captivating one, expert at moving in forest, that Janaki will definitely come."
अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा |
वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता || ५-१४-४६
"Otherwise one with the eyes of a deer, emaciated by the thought of Sri Rama, that noble one will come for this garden."
राम शोक अभिसम्तप्ता सा देवी वाम लोचना |
वन वास रता नित्यम् एष्यते वन चारिणी || ५-१४-४७
"Tortured by grief for Sri Rama, with beautiful eyes, interested always living in the garden, that Devi moving about in the garden will come."
वने चराणाम् सततम् नूनम् स्पृहयते पुरा |
रामस्य दयिता भार्या जनकस्य सुता सती|| ५-१४-४८
"The beloved wife of Sri Rama, the daughter of king Janaka, the chaste wife, earlier always was interested the denizens of the garden. This is true."
संध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी |
नदीम् च इमाम् शिव जलाम् संध्या अर्थे वर वर्णिनी || ५-१४-४९
"The ever youthful one with the best complexion, Seetha interested in the rites of Sandhya time will definitely come to this river with the auspicious water for Sandhya rite."
तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा |
शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता || ५-१४-५०
"Whoever Seetha, the auspicious wife, a dear one of Sri Rama, the king of kings, to that Seetha this Ashoka garden, an auspicious one, is well suited also."
यदि जिवति सा देवी तारा अधिप निभ आनना |
आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् || ५-१४-५१
"That Devi with the face like that of the moon, if alive, she definitely will come for this river with auspicious water."
एवम् तु मत्वा हनुमान् महात्मा |
प्रतीक्षमाणो मनुज इन्द्र पत्नीम् ||
अवेक्षमाणः च ददर्श सर्वम् |
सुपुष्पिते पर्ण घने निलीनः || ५-१४-५२
The great-souled Hanuma thus thinking being concealed in the mass of well flowered leaves saw everything observing everywhere.
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरक्स्स्ण्डे चतुर्दशः सर्गः