युद्ध-काण्ड > वानरों सहित राम का लंका विश्लेषण करना
Rama and the monkeys see the charming gardens and groves located in Lanka, viewing
them from the top of Suvela mountain. Some of the monkeys, thrilling with rapture, enter the
gardens and enjoy their beauty of flowers and birds. Some others went towards Lanka; located on the
apex of Trikuta mountain. They see the city with its large mansions and seven storied buildings,
including the thousand-pillared mansion of Ravana with a height almost touching the skies.
ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः |
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च || ६-३९-१
लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च || ६-३९-१
The valiant army-chiefs of monkeys stayed on Suvela mountain for that night and saw
the garden and groves in Lanka."
सम सौम्यानि रम्याणि विशालान्य् आयतानि च |
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः || ६-३९-२
दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः || ६-३९-२
Seeing those gardens which were levelled, beautiful, spacious, majestic and
enchanting to look at, they became astonished."
चम्पक अशोक पुम्नाग साल ताल समाकुला |
तमाल वन संचन्ना नाग माला समावृता || ६-३९-३
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः |
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः || ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः |
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती || ६-३९-५
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः |
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः || ६-३९-६
तमाल वन संचन्ना नाग माला समावृता || ६-३९-३
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः |
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः || ६-३९-४
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः |
लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती || ६-३९-५
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः |
शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः || ६-३९-६
Thick with Champaka, Ashoka, Vakula Sala and palmyra trees, covered with groves of
Tamala and Panasa trees, surrounded with rows of Nagakesara trees, Lanka looked splended on all
sides like the city of Amaravati reigned by Indra the god of celestials, with green lawns and
variegated avenues and with beautiful trees of various kinds like Hintala, Arjuna, Nipa Saptaparna
in full flowering, Tilaka, Karnikara and Patal whose crests were laden with flowers and which were
intertwined with climbers laden with multi-coloured flowers and red tender leaves."
गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च |
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः || ६-३९-७
धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः || ६-३९-७
The trees there were laden with fragrant and greatly enchanting flowers and fruits,
as human beings were laden with ornaments."
तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् |
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् || ६-३९-८
वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् || ६-३९-८
That garden, which bore flowers and fruits in relation to all seasons and with full
of bees, like chaitraratha (garden of Kubera, the god of riches), was quite charming, like Nandana
(garden of Indra the Lord of celestials)
नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः |
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे || ६-३९-९
रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे || ६-३९-९
In that garden abounding in cascades, the songs of birds like gallinules,
lapwings(small white cranes), dancing peacocks and cuckoos were heard."
नित्य मत्त विहम्गानि भ्रमर आचरितानि च |
कोकिल आकुल षण्डानि विहग अभिरुतानि च || ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च |
कोणालक विघुष्टानि सारस अभिरुतानि च || ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च |
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः || ६-३९-१२
कोकिल आकुल षण्डानि विहग अभिरुतानि च || ६-३९-१०
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च |
कोणालक विघुष्टानि सारस अभिरुतानि च || ६-३९-११
विविशुस् ते ततस् तानि वनान्य् उपवनानि च |
हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः || ६-३९-१२
Then, those monkeys, thrilling with rapture, delighted, brave and assuming any shape
at will, entered the aforesaid groves and gardens, with birds ever excited with joy, wandered by
bees, with clusters of trees occupied by cuckoos, having variegated sounds of birds and song of the
large bees, abounding with sounds of ospreys, with the music of wagtails and cries of canes."
तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् |
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः || ६-३९-१३
पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः || ६-३९-१३
While those mighty and splendid monkeys were entering the groves a breeze with
flowery fragrance, delightful to the nose, blew."
अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः |
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् || ६-३९-१४
सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् || ६-३९-१४
Some other troop-leaders of the valiant monkeys came out of their troops with due
permission from sugreeva and went towards Lanka, the city adorned with flags
वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् |
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः || ६-३९-१५
कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः || ६-३९-१५
Those monkeys, great in making noises causing the birds to frighten and displeasing
to the animals and elephants, went, causing that Lanka to tremble, by their noises."
कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् |
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् || ६-३९-१६
अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् || ६-३९-१६
Those monkeys with great speed marched ahead, making the earth flattened by their
feet and the dust thus raised by their feet went up instant aneously."
ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः |
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश || ६-३९-१७
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश || ६-३९-१७
Frightened by that sound, bears lions buffaloes elephants, deers and birds were
trembled and terrified and hastened towards ten different directions."
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् |
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् || ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् |
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि || ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः |
समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् || ६-३९-१८
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् |
श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि || ६-३९-१९
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः |
The solitary peak of Trikuta mountain, which is so high as if touching the sky, all
over covered with flowers entirely, resembling gold; to an extent of eight hundred miles; bright;
charming to look at, beautiful, glorious, majestic, inaccessible even by birds, hard to be ascended
by people may, even by the mind-how much more by an act of walking?
निविष्टा तत्र शिखरे लन्का रावण पालिता || ६-३९-२०
दशयोजनविस्तीर्णा विंशद्योजनमायता |
दशयोजनविस्तीर्णा विंशद्योजनमायता |
Lanka, ruled by Ravana, with a breadth of eighty mile and a length of one hundred
sixty miles, was located on the apex of the mountain there.
सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः |
कान्चनेन च सालेन राजतेन च शोभिता || ६-३९-२१
कान्चनेन च सालेन राजतेन च शोभिता || ६-३९-२१
The city of Lanka looked beautiful with its towering City-gates resembling white
clouds as well as with golden and silver ramparts."
प्रासादैश् च विमानैश् च लन्का परम भूषिता |
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् || ६-३९-२२
घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् || ६-३९-२२
The city of Lanka, greatly adorned by palaces and seven storied mansions, looked
like the sky with clouds at the end of a summer and as a region of Vishnu (the god of preservation)
between earth and heaven."
तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः |
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् || ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् |
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते || ६-३९-२४
कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् || ६-३९-२३
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् |
शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते || ६-३९-२४
A palace, duly graced with a thousand pillars, which looked like a peak of Mount
Kailasa was three in the City of Lanka, which was always the City of Lanka, which was always
protected by a complete army of demons. The palace seemed to be scraping the skies and was to be
seen as an ornament to the City of Ravana."
मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् |
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् || ६-३९-२५
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् |
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् || ६-३९-२६
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः |
रावणस्य पुरीम् रामो ददर्श सह वानरैः || ६-३९-२७
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् || ६-३९-२५
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् |
नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् || ६-३९-२६
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः |
रावणस्य पुरीम् रामो ददर्श सह वानरैः || ६-३९-२७
The glorious Rama the elder brother of Lakshmana along with monkeys saw that
charming golden city of Ravana, graced with mountains picturesque with various minerals, splendid
with gardens reechoing with songs of birds of every kind, frequented by varieties of deer, richly
endowed with various kinds of flowers, inhabited by demons of every degree and duly flourishing,
having increased its wealth."
ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः |
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८
नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८
Beholding that City, which looks like heaven and crammed with huge palaces, the
valiant Rama the elder brother of Lakshmana was seized with astonishment."
ताम् रत्न पूर्णाम् बहु सम्विधानाम् |
प्रासाद मालाभिर् अलम्कृताम् च |
पुरीम् महा यन्त्र कवाट मुख्याम् |
ददर्श रामो महता बलेन || ६-३९-२९
प्रासाद मालाभिर् अलम्कृताम् च |
पुरीम् महा यन्त्र कवाट मुख्याम् |
ददर्श रामो महता बलेन || ६-३९-२९
Rama with his great army saw that City, full of precious gems, having all kinds of
facilities, adorned with rows of mansions, having excellent doors with huge mechanical appliances
and with a large armed forces protecting the City."
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः