Book 8 >> HYMN 68 - Soma



आ तवा रथं यथोतये सुम्नाय वर्तयामसि |
तुविकूर्मिम रतीषहम इन्द्र शविष्ठ सत्पते
English:- . THIS here is Soma, ne'er restrained, active, all-conquering bursting forth,
Ṛṣi and Sage by sapience,

तुविशुष्म तुविक्रतो शचीवो विश्वया मते |
आ पप्राथ महित्वना
English:- All that is bare he covers o'er, all that is sick he medicines;
The blind man sees, the cripple walks.

यस्य ते महिना महः परि जमायन्तम ईयतुः |
हस्ता वज्रं हिरण्ययम
English:- Thou, Soma, givest wide defence against the hate of alien men,
Hatreds that waste and weaken us.

विश्वानरस्य वस पतिम अनानतस्य शवसः |
एवैश च चर्षणीनाम ऊती हुवे रथानाम
English:- Thou by thine insight and thy skill, Impetuous One, from heaven and earth
Drivest the sinner's enmity.

अभिष्टये सदाव्र्धं सवर्मीळ्हेषु यं नरः |
नाना हवन्त ऊतये
English:- When to their task they come with zeal, may they obtain the Giver's grace,
And satisfy his wish who thirsts.

परोमात्रम रचीषमम इन्द्रम उग्रं सुराधसम |
ईशानं चिद वसूनाम
English:- So may he find what erst was lost, so may be speed the pious man,
And lengthen his remaining life.

तं-तम इद राधसे मह इन्द्रं चोदामि पीतये |
यः पूर्व्याम अनुष्टुतिम ईशे कर्ष्टीनां नर्तुः
English:- Gracious, displaying tender love, unconquered, gentle in thy thoughts,
Be sweet, O Soma, to our heart.

न यस्य ते शवसान सख्यम आनंश मर्त्यः |
नकिः शवांसि ते नशत
English:- O Soma, terrify us not; strike us not with alarm, O King:
Wound not our heart with dazzling flame.

तवोतासस तवा युजाप्सु सूर्ये महद धनम |
जयेम पर्त्सु वज्रिवः
English:- When in my dwelling-place I see the wicked enemies of Gods,
King, chase their hatred far away, thou Bounteous One, dispel our foes.

तं तवा यज्ञेभिर ईमहे तं गीर्भिर गिर्वणस्तम |
इन्द्र यथा चिद आविथ वाजेषु पुरुमाय्यम

यस्य ते सवादु सख्यं सवाद्वी परणीतिर अद्रिवः |
यज्ञो वितन्तसाय्यः

उरु णस तन्वे तन उरु कषयाय नस कर्धि |
उरु णो यन्धि जीवसे

उरुं नर्भ्य उरुं गव उरुं रथाय पन्थाम |
देववीतिम मनामहे

उप मा षड दवा-दवा नरः सोमस्य हर्ष्या |
तिष्ठन्ति सवादुरातयः

रज्राव इन्द्रोत आ ददे हरी रक्षस्य सूनवि |
आश्वमेधस्य रोहिता

सुरथां आतिथिग्वे सवभीशूंर आर्क्षे |
आश्वमेधे सुपेशसः

षळ अश्वां आतिथिग्व इन्द्रोते वधूमतः |
सचा पूतक्रतौ सनम

ऐषु चेतद वर्षण्वत्य अन्तर रज्रेष्व अरुषी |
सवभीशुः कशावती

न युष्मे वाजबन्धवो निनित्सुश चन मर्त्यः |
अवद्यम अधि दीधरत