Book 8 >> HYMN 69 - Indra



पर-पर वस तरिष्टुभम इषम मन्दद्वीरायेन्दवे |
धिया वो मेधसातये पुरंध्या विवासति
English:- . O Sarakratu! truely I have made none else my Comforter.
Indra; be gracious unto us.

नदं व ओदतीनां नदं योयुवतीनाम |
पतिं वो अघ्न्यानां धेनूनाम इषुध्यसि
English:- Thou who hast ever aided us kindly of old to win the spoil,
As such, O Indra, favour us.

ता अस्य सूददोहसः सोमं शरीणन्ति पर्श्नयः |
जन्मन देवानां विशस तरिष्व आ रोचने दिवः
English:- What now? As prompter of the poor thou helpest him who sheds the juice.
Wilt thou not, Indra, strengthen us?

अभि पर गोपतिं गिरेन्द्रम अर्च यथा विदे |
सूनुं सत्यस्य सत्पतिम
English:- O Indra, help our chariot on, yea, Thunderer, though it lag behind:
Give this my car the foremost place.

आ हरयः सस्र्ज्रिरे ऽरुषीर अधि बर्हिषि |
यत्राभि संनवामहे
English:- Ho there! why sittest thou at case? Make thou my chariot to be first
And bring the fame of victory near.

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु |
यत सीम उपह्वरे विदत
English:- Assist our car that seeks the prize. What can be easier for thee?
So make thou us victorious.

उद यद बरध्नस्य विष्टपं गर्हम इन्द्रश च गन्वहि |
मध्वः पीत्वा सचेवहि तरिः सप्त सख्युः पदे
English:- Indra, be firm: a fort art thou. To thine appointed place proceeds
The auspicious hymn in season due.

अर्चत परार्चत परियमेधासो अर्चत |
अर्चन्तु पुत्रका उत पुरं न धर्ष्ण्व अर्चत
English:- Let not our portion be disgrace. Broad is the course, the prize is set,
The barriers are opened wide.

अव सवराति गर्गरो गोधा परि सनिष्वणत |
पिगा परि चनिष्कदद इन्द्राय बरह्मोद्यतम
English:- This thing we wish. that thou mayst take thy fourth, thy sacrificial name.
So art thou held to be our Lord.

आ यत पतन्त्य एन्यः सुदुघा अनपस्फुरः |
अपस्फुरं गर्भायत सोमम इन्द्राय पातवे
English:- Ekadyu hath exalted you, Immortals: both Goddesses and Gods hath he delighted.
Bestow upon him bounty meet for praises. May he, enriched with prayer, come soon and early.

अपाद इन्द्रो अपाद अग्निर विश्वे देवा अमत्सत |
वरुण इद इह कषयत तम आपो अभ्य अनूषत वत्सं संशिश्वरीर इव

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः |
अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम इव

यो वयतींर अफाणयत सुयुक्तां उप दाशुषे |
तक्वो नेता तद इद वपुर उपमा यो अमुच्यत

अतीद उ शक्र ओहत इन्द्रो विश्वा अति दविषः |
भिनत कनीन ओदनम पच्यमानम परो गिरा

अर्भको न कुमारको ऽधि तिष्ठन नवं रथम |
स पक्षन महिषम मर्गम पित्रे मात्रे विभुक्रतुम

आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम |
अध दयुक्षं सचेवहि सहस्रपादम अरुषं सवस्तिगाम अनेहसम

तं घेम इत्था नमस्विन उप सवराजम आसते |
अर्थं चिद अस्य सुधितं यद एतव आवर्तयन्ति दावने

अनु परत्नस्यौकसः परियमेधास एषाम |
पूर्वाम अनु परयतिं वर्क्तबर्हिषो हितप्रयस आशत