Book 8 >> HYMN 72 - Visvedevas



हविष कर्णुध्वमा गमदध्वर्युर्वनते पुनः |
विद्वानस्यप्रशासनम
English:- . WE choose unto ourselves that high protection of the Mighty Gods
That it may help and succour us.

नि तिग्ममभ्यंशुं सीदद धोता मनावधि |
जुषाणोस्य सख्यम
English:- May they be ever our allies, Varuṇa, Mitra, Aryaman,
Far-seeing Gods who prosper us.

अन्तरिछन्ति तं जने रुद्रं परो मनीषया |
गर्भ्णन्ति जिह्वया ससम
English:- Ye furtherers of holy Law, transport us safe o'er many woes,
As over water-floods in ships.

जाम्यतीतपे धनुर्वयोधा अरुहद वनम |
दर्षदं जिह्वयावधीत
English:- Dear wealth be Aryaman to us, Varuṇa dear wealth meet for praise:
Dear wealth we choose unto ourselves.

चरन वत्सो रुशन्निह निदातारं न विन्दते |
वेति सतोतवाम्ब्यम
English:- For Sovrans of dear wealth are ye, Ādityas, not of sinner's wealth,
Ye sapient Gods who slay the foe.

उतो नवस्य यन महदश्वावद योजनं बर्हद |
दामा रथस्य दद्र्शे
English:- We in our homes, ye Bounteous Ones, and while we journey on the road,
Invoke you, Gods, to prosper us.

दुहन्ति सप्तैकामुप दवा पञ्च सर्जतः |
तीर्थे सिन्धोरधि सवरे
English:- Regard us, Indra, Viṣṇu, here, ye Aśvins and the Marut host,
Us who are kith and kin to you.

आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत |
खेदया तरिव्र्ता दिवः
English:- Ye Bounteous Ones, from time of old we here set forth our brotherhood,
Our kinship in. the Mother's womb.

परि तरिधातुरध्वरं जूर्णिरेति नवीयसी |
मध्वा होतारो अञ्जते
English:- Then come with Indra for your chief, as early day, ye Bounteous Gods
Yea, 1 address you now for this.

सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम |
नीचीनबारमक्षितम

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु |
अवतस्य विसर्जने

गाव उपावतावतं मही यज्ञस्य रप्सुदा |
उभा कर्णाहिरण्यया

आ सुते सिञ्चत शरियं रोदस्योरभिश्रियम |
रसा दधीतव्र्षभम

ते जानत सवमोक्यं सं वत्सासो न मात्र्भिः |
मिथो नसन्त जामिभिः

उप सरक्वेषु बप्सतः कर्ण्वते धरुणं दिवि |
इन्द्रे अग्नानमः सवः

अधुक्षत पिप्युषीमिषमूर्जं सप्तपदीमरिः |
सूर्यस्य सप्त रश्मिभिः

सोमस्य मित्रावरुणोदिता सूर आ ददे |
तदातुरस्य भेषजम

उतो नवस्य यत पदं हर्यतस्य निधान्यम |
परि दयां जिह्वयातनत