अरण्य-काण्ड > जटायु रावण का घोर युद्ध, जटायु का वध
The combat of Jataayu and Ravana ensues now, as Ravana was adamantine to the righteous sermons of Jataayu.
In combating with Ravana, Jataayu shatters Ravana's bows, arrows, and chariot and kills the mules of
the chariot and plucks off the head of the charioteer with his beak. Further Jataayu attacks on the
body of Ravana lacerating severally. Enraged at the bird-hits Ravana severs that eagle's wings, feet,
and sides. Then seeing that fallen eagle Seetha weeps over, as if Jataayu is her own relative.
इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः |
राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः || ३-५१-१
राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः || ३-५१-१
When Ravana is spoken to by Jataayu with judicious words, Ravana's eyes reddened infuriately, and his
burnished golden ear-knobs flickered injuriously, and that lord of demons dashed towards the lord of
birds, intolerantly. [3-51-1]
स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे |
बभूव वात उद्धतयोः मेघयोः गगने यथा || ३-५१-२
बभूव वात उद्धतयोः मेघयोः गगने यथा || ३-५१-२
As with two gigantic clouds up-heaved by the tornadic gusts will be hard hitting each other tempestuously
in sky, the combat between those two, Ravana and Jataayu, became tempestuous in the sky. [3-51-2]
तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा |
सपक्षयोः माल्यवतोः महा पर्वतयोः इव || ३-५१-३
सपक्षयोः माल्यवतोः महा पर्वतयोः इव || ३-५१-३
As with a startling combat between two gigantic and winged mountains, called Mt. Maalyavanta-s, that
combat between the eagle and demon then became a startling one. [3-51-3]
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः |
अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः || ३-५१-४
अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः || ३-५१-४
Then the great-mighty Ravana incessantly stormed the lord of eagles Jataayu, with arrows that have excruciating
and highly dreadful arrowheads, like tubular arrows, iron arrows, and with arrows that have crescentic
arrowheads. [3-51-4]
स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः |
जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे || ३-५१-५
जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे || ३-५१-५
That eagle Jataayu who is the lord of winged-chariots, namely birds, in turn sustained those arrays
of Ravana's arrows in that combat. [3-51-5]
तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः |
चकार बहुधा गात्रे व्रणान् पतग सत्तमः || ३-५१-६
चकार बहुधा गात्रे व्रणान् पतग सत्तमः || ३-५१-६
But that great-mighty Jataayu severally made gashes on the body of Ravana with his two feet that have
gashing claws for that bird is with best stamina. [3-51-6]
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् |
मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया || ३-५१-७
मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया || ३-५१-७
Now the Decahedral demon Ravana infuriately took up ten deadly arrows that are similar in their shine
to the Shafts of the Terminator, wishful of the elimination of his enemy. [3-51-7]
स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः |
बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः || ३-५१-८
बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः || ३-५१-८
That highly energetic Ravana released and impaled the eagle with straight shooting arrows on fully stretching
the bowstring up to his ear, whose steel-pointed arrowheads are sharp, hurtful, and deadly. [3-51-8]
स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् |
अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् || ३-५१-९
अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् || ३-५१-९
That Jataayu on seeing teary-eyed Jaanaki in the chariot of the demon forcefully lunged towards that
demon heedless of arrows that are lunging at him. [3-51-9]
ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् |
चरणाभ्याम् महातेजा बभंज पतगोत्तमः || ३-५१-१०
चरणाभ्याम् महातेजा बभंज पतगोत्तमः || ३-५१-१०
That unexcelled bird of high refulgence then shattered Ravana's bow which is decorated with pearls and
gemstones, and on which an arrow is admitted targeting the eagle, just by the pair of his bare feet.
[3-51-10]
ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः |
ववर्ष शर वर्षाणि शतशो अथ सहस्रशः || ३-५१-११
ववर्ष शर वर्षाणि शतशो अथ सहस्रशः || ३-५१-११
Ravana convulsed in anger then took up another bow and stormed hundreds and thousands of arrow storms.
[3-51-11]
शरैः आवारितः तस्य संयुगे पतगेश्वरः |
कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा || ३-५१-१२
कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा || ३-५१-१२
Nested in the arrows shot by Ravana that lordly bird Jataayu then shone forth in that combat like a
bird that obtains a readymade nest. [3-51-12]
स तानि शर जालानि पक्षाभ्याम् तु विधूय ह |
चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः || ३-५१-१३
चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः || ३-५१-१३
On winnowing those arrays of arrows with both of his wings, he that highly refulgent Jataayu shattered
the mighty bow of Ravana with both of his feet. [3-51-13]
तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् |
पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः || ३-५१-१४
पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः || ३-५१-१४
That highly resplendent lord of birds also blasted off the armour of Ravana, which is glowing and flamelike
in its flare, with both of his feet. [3-51-14]
कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् |
तान् च अस्य जव संपन्नान् जघान समरे बली || ३-५१-१५
तान् च अस्य जव संपन्नान् जघान समरे बली || ३-५१-१५
Mighty Jataayu also knocked off the ghost-faced mules yoked to the chariot of Ravana which are covered
in golden armours and tantivy in fastness. [3-51-15]
अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् |
मणि सोपान चित्र अंगम् बभंज च महारथम् || ३-५१-१६
मणि सोपान चित्र अंगम् बभंज च महारथम् || ३-५१-१६
Then that great-chariot which is flourishing with three bamboos from chassis to yoke, and which traverses
just by its steersman's wish, and which is crafted fantastically with gem-studded body and stairs, or,
whose wheels are crafted with gold and gemstones, and which in its flare is like a Ritual-fire, Jataayu
splintered down even that chariot of Ravana. [3-51-16]
पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह |
पातयामास वेगेन ग्राहिभी राक्षसैः सह || ३-५१-१७
पातयामास वेगेन ग्राहिभी राक्षसैः सह || ३-५१-१७
Jataayu swiftly collapsed the parasol of Ravana which in shine is mirroring the full moon, along with
the regalia of white-royal-fur-fans, together with the demons handling them for fanning Ravana. [3-51-17]
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः |
पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः || ३-५१-१८
पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः || ३-५१-१८
Again that highly energetic and imposing king of birds pecked off the robust head of the charioteer
of Ravana with beak. [3-51-18]
स भग्न धन्वा विरथो हत अश्वो हत सारथिः |
अंकेन आदाय वैदेहीम् पपात भुवि रावणः || ३-५१-१९
अंकेन आदाय वैदेहीम् पपात भुवि रावणः || ३-५१-१९
Now Ravana who is with his devastated bow, devoid of chariot, dispatched are his horses and departed
is his charioteer, and such as he is, he on grabbing Vaidehi by her torso, or, placing her on the lower
end of his torso, jumped to earth. [3-51-19]
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् |
साधु साधु इति भूतानि गृध्र राजम् अपूजयन् || ३-५१-२०
साधु साधु इति भूतानि गृध्र राजम् अपूजयन् || ३-५१-२०
On seeing Ravana who is foundered onto earth from his crumbled vehicle, all beings like sylvan deities,
caarana-s, siddha-s and suchlike, reverenced that lordly eagle Jataayu. [3-51-20]
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् |
उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः || ३-५१-२१
उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः || ३-५१-२१
But on seeing the commandant of birds Jataayu is fatigued owing to his senescence, Ravana is gladdened
and he again rose up to skies taking Maithili. [3-51-21]
तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् |
गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् || ३-५१-२२
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् |
समावार्यम् महातेजा जटायुः इदम् अब्रवीत् || ३-५१-२३
गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् || ३-५१-२२
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् |
समावार्यम् महातेजा जटायुः इदम् अब्रवीत् || ३-५१-२३
The highly resplendent king of eagles Jataayu swiftly rose to sky dashing practically to forestall Ravana,
which demon's assault devices are all demolished by now save for a single sword, but who is cheerful
to spirit away the daughter of Janaka, and actually spiriting away holding her onto his flank, and Jataayu
spoke this to such Ravana. [3-51-22, 23]
वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण |
अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् || ३-५१-२४
अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् || ३-५१-२४
"You mean-minded Ravana, you abduct her whose husband wields arrows that touch off like the Thunderbolt
of Indra, and this spite of yours is definitely for the destruction of all the demons. [3-51-24]
स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः |
विष पानम् पिबसि एतत् पिपासित इव उदकम् || ३-५१-२५
विष पानम् पिबसि एतत् पिपासित इव उदकम् || ३-५१-२५
"As one thirsteth drinketh water, you drinketh venomous drink along with your friends, relatives, ministers,
armies, and with your accomplices, as this abduction of Seetha itself is squirrelling away dangerous
poison. [3-51-25]
अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः |
शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि || ३-५१-२६
शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि || ३-५१-२६
"As with the mindless adventurers quickly getting ruination for they undertake self-ruinous exploits,
unknowing the backlashes thereof, so also you too will ruin that quickly with this mindless adventure.
[3-51-26]
बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे |
वधाय बडिशम् गृह्य स अमिषम् जलजो यथा || ३-५१-२७
वधाय बडिशम् गृह्य स अमिषम् जलजो यथा || ३-५१-२७
"You are tethered for termination with the lasso of the Terminator, as with a fish that can go nowhere
on its biting fishhook with a piece of flesh. How do you untether yourself from that lasso of the Terminator,
even if you go anywhere? [3-51-27]
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण |
धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ || ३-५१-२८
धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ || ३-५१-२८
"But, oh Ravana, the unassailable Raghava-s of Kakutstha dynasty will nevermore condone your assailing
this hermitage. [3-51-28]
यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् |
तस्कर आचरितो मार्गो न एष वीर निषेवितः || ३-५१-२९
तस्कर आचरितो मार्गो न एष वीर निषेवितः || ३-५१-२९
"Like a dastard you are committing a crime of thieving Seetha when none at home in the footsteps of
thieves, this thieving is contemptible to society and condemnable by valiant ones. [3-51-29]
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण |
शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा || ३-५१-३०
शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा || ३-५१-३०
"Stay for a moment, oh, Ravana, if you are valiant enough you can combat with Rama who will return right
away, and at his hand you will be slain and sprawling on earth in the same way as Khara sprawled earlier.
[3-50-23]
परेत काले पुरुषो यत् कर्म प्रतिपद्यते |
विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् || ३-५१-३१
विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् || ३-५१-३१
"A person undertakes such an unrighteous and fateful activity if only death looms large on him. You
too have undertaken this unrighteous fateful activity only for your self-ruination. [3-51-31]
पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् |
कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि || ३-५१-३२
कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि || ३-५१-३२
"If sin is consequential to any given activity who will undertake it? Even if that person vies with
the Self-Born God and Lord of the Universe, namely Brahma, will he undertake it?" Thus Jataayu advised
Ravana. [3-51-32]
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः |
निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् || ३-५१-३३
निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् || ३-५१-३३
Even on speaking those commonsensical words to Ravana, Jataayu found him carrying off Seetha heedlessly,
then that valorous Jataayu descended on the hind-side of that Decahedral demon Ravana, devastatingly.
[3-51-33]
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः |
अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् || ३-५१-३४
अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् || ३-५१-३४
On clasping Ravana with incisive claws Jataayu lacerated deeply and rampantly, as a mahout, an elephant-trainer-controller,
sitting astride on it will try to control an uncontrollable elephant that is running amok with an incisive
goad. [3-51-34]
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् |
केशान् च उत्पाटयामास नख पक्ष मुख आयुधः || ३-५१-३५
केशान् च उत्पाटयामास नख पक्ष मुख आयुधः || ३-५१-३५
Weaponed only with his claws, wings, and beak, Jataayu not only tore the back of Ravana asunder applying
his beak and claws, but started to tweeze even his hair. [3-51-35]
स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः |
अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः || ३-५१-३६
अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः || ३-५१-३६
His lips becoming intolerantly quivery when Ravana is exasperated by that king of eagles repetitiously,
that demon staggered on to his right targeting the hovering eagle at his hind-side to fell it down.
[3-51-36]
संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः |
तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः || ३-५१-३७
तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः || ३-५१-३७
Ravana who is aggrieved and convulsed in fury hit back Jataayu with his palm while firmly clutching
Vaidehi onto his left flank. [3-51-37]
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः |
वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः || ३-५१-३८
वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः || ३-५१-३८
Jataayu, the lord of birds, being a vanquisher of enemies outstripped Ravana and ripped off ten left-arms
of Ravana with his beak, with which left arms Ravana is clutching Vaidehi, in order to release her from
his clutches. [3-51-38]
संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् |
विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः || ३-५१-३९
विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः || ३-५१-३९
Though his arms are mutilated thus, they instantaneously ricocheted from his body like snakes possessing
a series of venomous blazes sprawling out from a snake pit. [3-51-39]
ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् |
मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् || ३-५१-४०
मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् || ३-५१-४०
The valorous Decahedron Ravana then threw off Seetha, and out of fury he scuffled with the king of eagles
with fisticuffs and kicks, by both his feet and fists. [3-51-40]
ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः |
राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च || ३-५१-४१
राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च || ३-५१-४१
Then there chanced an encounter for some time between those two valorous ones with mutually outweighing
capabilities, namely the chieftain of demons and the chief of the birds. [3-51-41]
तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः |
पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् || ३-५१-४२
पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् || ३-५१-४२
Ravana brandishing his sword at Jataayu, who is revolting for the sake of Rama, hewed off both of his
wings, sides, and feet. [3-51-42]
स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा |
निपपात महा गृध्रो धरण्याम् अल्प जीवितः || ३-५१-४३
निपपात महा गृध्रो धरण्याम् अल्प जीवितः || ३-५१-४३
When that demon of cruel actions has ruptured his wings that colossal eagle Jataayu immediately fell
down to earth with a lessened life. [3-51-43]
तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् |
अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता || ३-५१-४४
अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता || ३-५१-४४
On seeing Jataayu fallen on earth and dampened with blood Vaidehi fell into a fit of weeping and ran
towards him as if he is her own relative. [3-51-44]
तम् नील जीमूत निकाश कल्पम्
सुपाण्डुर उरस्कम् उदार वीर्यम् |
ददर्श लंका अधिपतिः पृथिव्याम्
जटायुषम् शान्तम् इव अग्नि दावम् || ३-५१-४५
सुपाण्डुर उरस्कम् उदार वीर्यम् |
ददर्श लंका अधिपतिः पृथिव्याम्
जटायुषम् शान्तम् इव अग्नि दावम् || ३-५१-४५
Ravana, the monarch of Lanka, gazed at that worthily valorous Jataayu, who in his shine is like a blue-black
cloud with a whitely white chest and who by now is like a quiescent fire-storm flattened onto ground.
[3-51-45]
ततः तु तम् पत्ररथम् मही तले
निपातितम् रावण वेग मर्दितम् |
पुनः च संगृह्य शशि प्रभ आनना
रुरोद सीता जनक आत्मजा तदा || ३-५१-४३
निपातितम् रावण वेग मर्दितम् |
पुनः च संगृह्य शशि प्रभ आनना
रुरोद सीता जनक आत्मजा तदा || ३-५१-४३
But then Seetha, the daughter of Janaka, whose face vies with moonshine hugged eagle Jataayu, whom Ravana
has subjugated with his forcefulness and felled down onto the surface of earth, and she wept over incessantly.
[3-51-46]
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे एक पंचाशः सर्गः