बाल-काण्ड > ब्रह्मदत्त कि इत्पत्ति एवं कुशनाभ कि कन्याओं से विवाह वर्णन
Daughters of Kushanaabha report about the Air-god's mischief. Pleased
at their behaviour Kushanaabha thinks and arranges for their marriage
with Brahmadatta, a saintly king. After the marriage, by the touch of
hand of Brahmadatta the girls are rid of their misshapen bodies and
they again become great beauties.
तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः |
शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत || १-३३-१
शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत || १-३३-१
On hearing that sentence of scholarly Kushanaabha those hundred
girls touched his feet with their foreheads and spoke to him. [1-33-1]
वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति |
अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते || १-३३-२
अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते || १-३३-२
" 'The all-pervasive Air-god desired to dishonour us, oh, king, resorting
to improper approach and overlooking virtuous conduct. [1-33-2]
पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः |
पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव || १-३३-३
पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव || १-३३-३
" 'Our father is there and we are not independent, you be safe, hence
oh, Air-god, you may request our father to know whether he gives us
to you or not.' Thus we have told the Air-god, but... [1-33-3]
तेन पाप अनुबन्धेन वचनम् न प्रतीच्छता |
एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् || १-३३-४
एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् || १-३३-४
" 'Though we all have spoken to him thus, that Air-god who is bound
by venality refused to take notice of our words and he has harmed us
a lot.' Thus those girls informed their father. [1-33-4]
तासाम् तु वचनम् श्रुत्वा राजा परम धार्मिकः |
प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् || १-३३-५
प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् || १-३३-५
On listening their words that highly virtuous and highly resplendent
king spoke to the hundred girls with unsurpassed virtue. [1-33-5]
क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत् कृतम् |
ऐकमत्यम् उपागंय कुलम् च आवेक्षितम् मम || १-३३-६
ऐकमत्यम् उपागंय कुलम् च आवेक्षितम् मम || १-३३-६
" 'Forgiving is the duty of imperturbable and you have done it. Excellent.
Oh, daughters, coursing through your unity my family's prestige is also
kept up. [1-33-6]
अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा |
दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः || १-३३-७
यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः |
दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः || १-३३-७
यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः |
" 'Forgiveness is an adornment to women, as a matter of fact, even for
men, and this matter called 'forgiving' that which is there, it is an
impracticable affair. That too, in respect of divinities. And the kind
of forgiveness you all possess uniformly, that is further laudable.
[1-33-7, 8a]
क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः || १-३३-८
क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् |
क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् |
" 'Grace is altruism, grace is ritualism, oh, my daughters, grace is
glory, grace is virtue, and this universe is verily abiding in graciousness
alone for grace itself is the truth, isn't it!' Thus king Kushanaabha
said to his daughters and sent them away. [1-33-8b, 9a]
विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः || १-३३-९
मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः |
देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् || १-३३-१०
मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः |
देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् || १-३३-१०
"On leaving those girls, oh, Rama, that king whose valour matches that
of gods and who is an expert in thinking strategies started to think
with his ministers on the topics like, as to how his daughters are to
be espoused to, to which country they are to be sent, at which time
marriage shall happen, and to which matching bridegroom the marriage
is to be proposed, and so on." Thus Vishvamitra continued his narration.
[1-33-9b, 10]
एतस्मिन् एव काले तु चूली नाम महाद्युतिः |
ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् || १-३३-११
ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् || १-३३-११
During that time a great-resplendent sage named Cuulii is there, who
is propitious in his demeanour and who holds his semen upward, and who
has achieved high ascetic practise strictly according to Vedic canons.
[1-33-11]
तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते |
सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा || १-३३-१२
सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा || १-३३-१२
"While that sage is in the practise of asceticism a celestial female served
him at the place of his ascesis, safety be with you oh, Rama, she is Somada by her
name, the daughter of Urmila. [1-33-12]
सा च तम् प्रणता भूत्वा शुश्रूषण परायणा |
उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः || १-३३-१३
उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः || १-३३-१३
"Even she is obedient in his respect, and dedicating herself in ministering
to him she stayed there righteously. After some time that sage Cuulii
has become satisfied with her service. [1-33-13]
स च ताम् काल योगेन प्रोवाच रघु नंदन |
परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् || १-३३-१४
परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् || १-३३-१४
"When her service is fructified, oh, Rama, that sage benevolently spoke
to her saying, 'I am perfectly pleased with your service, let good betide
you, what cherish of yours I have to fulfil.' [1-33-14]
परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् |
उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् || १-३३-१५
उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् || १-३३-१५
"Perceiving that the sage is contented that female celestial Soamda
who is aware of making good sentences is highly delighted and spoke
with her melodious voice to that pedantic sage. [1-33-15]
लक्ष्ंया समुदितो ब्राह्ंया ब्रह्म भूतो महातपाः |
ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् || १-३३-१६
ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् || १-३३-१६
" 'Vedic splendour is flourishing in you when you have become one with
Brahma, oh, supreme ascetic, I may please be endowed with a righteous
son whose ascetic spirituality may embody the spirituality enunciated
in Veda-s. [1-33-16]
अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् |
ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् || १-३३-१७
ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् || १-३३-१७
" 'I am unmarried and nobody's wife, safe you be, and as I took shelter
under your kindness it will be apt of you to endow me a son with your
faculty of asceticism.' So said Somada to sage Cuulii. [1-33-17]
तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् |
ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् || १-३३-१८
ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् || १-३३-१८
"That Brahma-sage Cuulina benignantly bestowed her with a unique and
Brahma-like son who is renowned as Brahmadatta, as well as his own brainchild.
[1-33-18]
स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा |
कांपिल्याम् परया लक्ष्ंया देवराजो यथा दिवम् || १-३३-१९
कांपिल्याम् परया लक्ष्ंया देवराजो यथा दिवम् || १-३३-१९
"King Brahmadatta endued with superb grandeur ruled from a city called
Kaampilya as with Indra ruling the heaven. [1-33-19]
स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः |
ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा || १-३३-२०
ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा || १-३३-२०
"The most righteous king Kushanaabha then made up his mind, oh, Rama
of Kakutstha, to espouse his hundred daughters to Brahmadatta. [1-33-20]
तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः |
ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना || १-३३-२१
ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना || १-३३-२१
"Inviting Brahmadatta that great-resplendent lord of the land, namely
the king Kushanaabha, married his hundred daughters to him, pleasing
highly in his heart of hearts. [1-33-21]
यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन |
ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा || १-३३-२२
ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा || १-३३-२२
"As with the tradition of marriage king Brahmadatta who vies with lord
of gods, namely Indra, in succession took the palm of each of the hundred
girls into his palm. [1-33-22]
स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः |
युक्ताः परमया लक्ष्ंया बभौ कन्या शतम् तदा || १-३३-२३
युक्ताः परमया लक्ष्ंया बभौ कन्या शतम् तदा || १-३३-२३
"By mere touch of hand of Brahmadatta alone, their misshape and desperation
are evanished, and all of those hundred maidens beamed bright as they
are retouched with utmost elegance. [1-33-23]
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः |
बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः || १-३३-२४
बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः || १-३३-२४
"On seeing his daughters getting release from the effect of Air-god
Kushanaabha became highly joyful, and he took great delight time and
again as and when he looked at them. [1-33-24]
कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः |
सदारम् प्रेषयामास स उपाध्याय गणम् तदा || १-३३-२५
सदारम् प्रेषयामास स उपाध्याय गणम् तदा || १-३३-२५
"Later when the marriage is complete king Kushanaabha bade farewell
to king Brahmadatta along with his wives, his own hundred daughters,
and along with the groups of religious teachers. [1-33-25]
सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् |
यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत |
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च || १-३३-२६
यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत |
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च || १-३३-२६
"Somada, the celestial female and the mother of Brahmadatta, is gladdened
to see her son Brahmadatta, for the worthwhile deed done by him in removing
the blemish caused by the Air-god to the girls, or in bringing those
worthwhile girls as her daughter-in-laws. She is further gladdened while
her feet are traditionally and repeatedly touched by a hundred daughter-in-laws
in succession, coupled with her own raising of each of the daughter-in-law
to embrace for a hundred times. Thus Somada has gone on caressing each
of her hundred daughter-in-laws, and in doing so she is gladdened to
do so over and over again, she is gladdened. She thus praised Kushanaabha
for giving his gemlike daughters as her daughter-in-laws and blessed
the daughter-in-laws. [1-33-26]
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे त्रयः त्रिंशः सर्गः