बाल-काण्ड > गाधि कि उत्पत्ति एवं कौशिकी कि प्रशंसा का वर्णन
Vishvamitra narrates about the birth of Gaadhi, his own father and the son of Kushanaabha.
Incidentally he narrates about the emergence and prominence of River Kaushiki, who
is Vishwamitra's elder sister turned out as a sacred River.
कृत उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव |
अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् || १-३४-१
अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् || १-३४-१
When Brahmadatta has married and left, oh, Raghava, king Kushanaabha he embarked
on Vedic-ritual called putra kaameSTHi in order to
beget a son because is sonless. [1-34-1]
इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् |
उवाच परमोदारः कुशो ब्रह्मसुतः तदा || १-३४-२
उवाच परमोदारः कुशो ब्रह्मसुतः तदा || १-३४-२
During the performance of the ritual, supremely generous Kusha, the brainchild of
Brahma and the father of Kushanaabha, spoke to the king Kushanaabha. [1-34-2]
पुत्रः ते सदृशः पुत्र भविष्यति सुधार्मिकः |
गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् || १-३४-३
गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् || १-३४-३
" 'Oh, son, there will be a highly virtuous and selfsame son of yours, known as
Gaadhi, and through him you also will get everlasting renown in the world.' " Thus
Kusha said to Kushanaabha. [1-34-3]
एवम् उक्त्वा कुशो राम कुशनाभम् महीपतिम् |
जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् || १-३४-४
जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् || १-३४-४
"Saying so, oh, Rama, Kushanaabha's father Kusa entered the sky and journeyed to
the time-honoured abode of Brahma. [1-34-4]
कस्यचित् तु अथ कालस्य कुशनाभस्य धीमतः |
जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः || १-३४-५
जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः || १-३४-५
"Then after some time that highly intellectual Kushanaabha begot a supremely righteous
son known by the name Gaadhi. [1-34-5]
स पिता मम काकुत्स्थ गाधिः परम धार्मिकः |
कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन || १-३४-६
कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन || १-३४-६
"Oh, Rama of Kakutstha dynasty, that eminently righteous Gaadhi is my father, and
since I am born in Kusha dynasty, oh, Raghu's legatee, I got the name Kaushika."
Sage Vishvamitra thus narrating to Rama. [1-34-6]
पूर्वजा भगिनी च अपि मम राघव सुव्रता |
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता || १-३४-७
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता || १-३४-७
"Even my elder sister who undertook benevolent vows and who is renowned by her name
Satyavathi is there, oh, Raghava, and she is given in marriage to sage Ruchika.
[1-34-7]
सशरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी |
कौशिकी परमोदारा सा प्रवृत्ता महानदी || १-३४-८
कौशिकी परमोदारा सा प्रवृत्ता महानदी || १-३४-८
"She journeyed to heaven with her body while she followed her departed husband and
being a very generous lady she coursed as a great river renowned as River Kaushiki.
[1-34-8]
दिव्या पुण्य उदका रंया हिमवंतम् उपाश्रिता |
लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम || १-३४-९
लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम || १-३४-९
"Desiring to yield benefit for the welfare of world, my sister has emerged with
her divinely pious and delightful waters, taking recourse to Himalayan Mountains.
[1-34-9]
ततो अहम् हिमवत् पार्श्वे वसामि नियतः सुखम् |
भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन || १-३४-१०
भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन || १-३४-१०
"Thereby, oh, Rama, I am delightfully and abidingly residing on the mountainsides
of Himalayas, in adjacency of my sister Kausiki in all my affection for her. [1-34-10]
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता |
पतिव्रता महाभागा कौशिकी सरिताम् वरा || १-३४-११
पतिव्रता महाभागा कौशिकी सरिताम् वरा || १-३४-११
"She that Satyavathi for her part is a pious one, steadfast in truthfulness and
righteousness, a husband devout, and such a highly fortunate one has emerged as
a best river among rivers, namely River Kaushiki. [1-34-11]
अहम् हि नियमात् राम हित्वा ताम् समुपागतः |
सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा || १-३४-१२
सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा || १-३४-१२
"Owing to my vow, oh, Rama, I left her for a while and came to the Accomplished
Hermitage and owing to your magnificence I have become accomplished in that vow
of mine. [1-34-12]
एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तिता |
देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि || १-३४-१३
देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि || १-३४-१३
"Oh, dextrous Rama, this is all about my dynasty, my province on which we are presently
camping namely the riverbanks of Sona, and about my birth, and thus everything is
narrated as you have asked me. [1-34-13]
गतो अर्ध रात्रः काकुत्स्थ कथाः कथयतो मम |
निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः || १-३४-१४
निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः || १-३४-१४
"By telling these legends it is past midnight, oh, Kakutstha, you get some sleep.
Safe you be! Let no hindrance occur for us halfway on our pathway. [1-34-14]
निष्पन्दाः तरवः सर्वे निलीना मृग पक्षिणः |
नैशेन तमसा व्याप्ता दिशः च रघुनंदन || १-३४-१५
नैशेन तमसा व्याप्ता दिशः च रघुनंदन || १-३४-१५
"Oh, Raghu's delight, trees are standstill... animals and birds have slouched...
nightly sombre has pervaded all the confines. [1-34-15]
शनैः विसृज्यते संध्या नभो नेत्रैः इव आवृतम् |
नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते || १-३४-१६
नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते || १-३४-१६
"Eventide lapsed slowly and the vault of heaven filled with stars and starlets is
splendorous as though orbs of heaven are overspread on its vault. [1-34-16]
उत्तिष्ठते च शीतांशुः शशी लोक तमो नुदः |
ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया || १-३४-१७
ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया || १-३४-१७
"Also, dissipating the darkness of the world with his brilliance, the moon with
coolant moonbeams is rising up, gladdening the hearts of worldly beings. [1-34-17]
नैशानि सर्व भूतानि प्रचरंति ततः ततः |
यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः || १-३४-१८
यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः || १-३४-१८
"Now, the bands of yaksha-s, demons, even the ferocious ogres that feed on raw flesh,
why them, all the beings that take pleasure in nights are astir, far and wide."
So said Vishvamitra to Rama. [1-34-18]
एवम् उक्त्वा महातेजा विरराम महामुनिः |
साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् || १-३४-१९
साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् || १-३४-१९
Saying so that greatly resplendent and eminent saint Vishvamitra paused, and then
all the other sages have revered him saying, "well-said, well-said." [1-34-19]
कुशिकनाम् अयम् वंशो महान् धर्मपरः सदा |
ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम || १-३४-२०
ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम || १-३४-२०
"Sublime is this lineage of Kusha dynasty which always dedicated itself to righteousness,
and the dynasts of Kusha are the best ones among mankind, and they symbolise with
god Brahma himself, thus they are highly reverential." Thus the other sages have
applauded Vishvamitra and his dynasty. [1-34-20]
विशेषेण भवान् एव विश्वामित्र महायशः |
कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव || १-३४-२१
कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव || १-३४-२१
"You alone are exemplarily selfsame to Brahma, oh, Vishvamitra of great-renown,
and among rivers that prominent River Kaushiki is your sister, thus she is glorifying
your ancestry." Thus the sages lauded Vishvamitra. [1-34-21]
मुदितैः मुनि शार्दूलैः प्रशस्तः कुशिक आत्मजः |
निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् || १-३४-२२
निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् || १-३४-२२
Sage Vishvamitra is pleased when those tigerly sages have laude him, and then that
magnificent sage Vishvamitra lapsed into the lap of sleep, as the sun lapses into
lap of dusk for that day. [1-34-22]
रामो अपि सह सौमित्रिः किंचित् आगत विस्मयः |
प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते || १-३४-२३
प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते || १-३४-२३
Even Rama with a little astonishment coming upon him, applauding that tigerly-sage,
and glided into the lap of sleep along with Soumitri. [1-34-23]
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे चतुर् त्रिंशः सर्गः