Book 8 >> HYMN 99 - Praskanvas Gift



तवामिदा हयो नरो.अपीप्यन वज्रिन भूर्णयः |
स इन्द्र सतोमवाहसामिह शरुध्युप सवसरमा गहि
English:- . GREAT, verily, is Indra's might. I have beheld, and hither comes
Thy bounty, Dasyave-vrka!

मत्स्वा सुशिप्र हरिवस्तदीमहे तवे आ भूषन्ति वेधसः |
तव शरवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः
English:- A hundred oxen white of hue are shining like the stars in heaven,
So tall, they seem to prop the sky.

शरायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत |
वसूनि जाते जनमान ओजसा परति भागं न दीधिम
English:- Bamboos a hundred, a hundred dogs, a hundred skins of beasts well-tanned,
A hundred tufts of Balbaja, four hundred red-hued mares are mine.

अनर्शरातिं वसुदामुप सतुहि भद्रा इन्द्रस्य रातयः |
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन
English:- Blest by the Gods, Kinvayanas! be ye who spread through life on life:
Like horses have ye stridden forth.

तवमिन्द्र परतूर्तिष्वभि विश्वा असि सप्र्धः |
अशस्तिहा जनिता विश्वतूरसि तवं तूर्य तरुष्यतः
English:- Then men extolled the team of seven not yet full-grown, its fame is great.
The dark mares rushed along the paths, so that no eye could follow them.

अनु ते शुष्मं तुरयन्तमीयतुः कषोणी शिशुं न मातरा |
विश्वास्ते सप्र्धः शनथयन्त मन्यवे वर्त्रं यदिन्द्रतूर्वसि

इत ऊती वो अजरं परहेतारमप्रहितम |
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्याव्र्धम

इष्कर्तारमनिष्क्र्तं सहस्क्र्तं शतमूतिं शतक्रतुम |
समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम