Book 8 >> HYMN 103 - Indra-Varuna



अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः |
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः
English:- . IN offerings poured to you, O Indra-Varuṇa, these shares of yours stream forth to glorify your state.
Ye haste to the libations at each sacrifice when ye assist the worshipper who sheds the juice.

पर दैवोदासो अग्निर्देवानछा न मज्मना |
अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि
English:- The waters and the plants, O Indra-Varuṇa, had efficacious vigour, and attained to might:
Ye who have gone beyond the path of middle air,-no godless man is worthy to be called your foe.

यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः |
सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत
English:- True is your Krsa's word, Indra and Varuṇa: The seven holy voices pour a wave of meath.
For their sake, Lords of splendour! aid the pious man who, unbewildered, keeps you ever in his thoughts.

पर यं राये निनीषसि मर्तो यस्ते वसो दाशत |
स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम
English:- Dropping oil, sweet with Soma, pouring forth their stream, are the Seven Sisters in the seat of sacrifice.
These, dropping oil, are yours, O Indra-Varuṇa: with these enrich with gifts and help the worshipper.

स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः |
तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि
English:- To our great happiness have we ascribed to these Two Bright Ones truthfulness, great strength, and majesty.
O Lords of splendour, aid us through the Three-times-Seven, as we pour holy oil, O Indra-Varuṇa.

यो विश्वा दयते वसु होता मन्द्रो जनानाम |
मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये
English:- What ye in time of old Indra and Varuṇa, gave Ṛṣis revelation, thought, and power of song,
And places which the wise made, weaving sacrifice,-these through my spirit's fervid glow have I beheld.,

अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः |
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम
English:- O Indra-Varuṇa, grant to the worshippers cheerfulness void of pride, and wealth to nourish them.

पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे |
उपस्तुतासो अग्नये

आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः |
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत

परेष्ठमु परियाणां सतुह्यासावातिथिम |
अग्निं रथानां यमम

उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति |
दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः

मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः |
यः सुहोता सवध्वरः

मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः |
कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः

आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये |
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे